________________
॥ षष्ठशतकस्य द्वितीयोद्देशकः ॥
आहारवक्तव्यता पूर्वोद्देशके येषां जीवानां वेदनावत्त्वं प्रतिपादितम् ते च जीवाः आहारका अपि भवन्ति अतस्तेषामाहारं निरूपयितुं द्वितीयोद्देशकमारभते-' रायगिह ' इत्यादि । ____ मूलम्-रायगिहं नगरं जाव-एवं वयासी - आहारुदेसओ जो पन्नवणाए सोसत्वोनेयव्वा, सेवंभंते! सेवं भंते!त्ति।"॥१॥
छट्ठसयस्स वीओ उद्देसो समत्तो ॥ ६-२॥ छाया--राजगृहं नगरं यावत्-एवम् अवादीत्-आहारोद्देशको यः प्रज्ञापनायां स सर्वो ज्ञातव्यः, तदेवं भदन्त ! तदेवं भदन्त इति ॥ सू० १॥
पष्ठशतकस्य द्वितीय उद्देशः समाप्तः ॥ ६-२ टीका- 'रायगि नयरं जाव-एवं क्यासी- आहारुदेसओ पन्नवणाए सो सव्यो नेयम्वो' तस्मिन् काले, तस्मिन् समये राजगृह नाम नगरमासीत्
छडे शतक के दूसरे उद्देशक का प्रारंभ
'रायगिहं नयरं जाव एवं वयासी' सूत्रार्थ-(रायगि नयरं जाव एव वयासी-अहारुद्देसओ जो पनवणाए सो सन्चो नेयम्वो) राजगृह नगर यावत् इस प्रकारसे बोले-आहार उद्देशक, जो प्रज्ञोपनो सूत्र में कहा गया वह सब यहां जानना चाहिये (सेवं भंते ! सेवं भंते ! त्ति) हे भदन्त ! आपका कहा हुआ सय सत्य है, हे भदन्त ! आप का कहा हुआ सब सत्य ही है।'
टीकार्थ-पूर्व उद्देशक में जिन जीवों में वेदनावत्व प्रतिपादित किया गया है-वे जीव आहारक भी होते हैं, इसलिये उनके आहार
છઠ્ઠા શતકને બીજો ઉદ્દેશક "रायगिहं नगरं जाव एवं वयानी" त्याEि---
सूत्रा--(रायगिह नगर जाव एवं वयासी-अहारुहेसओ जो पन्नवणाए मो सव्वो नेयम्वो) “श न " थी धन “ मा प्रमाणे मोत्यां" ત્યાં સુધીનું પ્રજ્ઞાપના સૂત્રના આહાર ઉદ્દેશકનું સમસ્ત કથન અહીં ગ્રહણ કરવું. ( सेव भते । सेव' माते ! ति) B महन्त ! आपनी वात तदन साथी छ. હે ભદન્ત ! આ વિષયનું આપે જે પ્રતિપાદન કર્યું છે તે યથાર્થ જ છે.
ટીકાઈ-પહેલા ઉદ્દેશકમાં જે જીવોમાં વેદનાયુક્તતાનું પ્રતિપાદન કરવામાં આવ્યું છે તે જીવો આહારક (આહાર લેનારા) પણ હેય છે. તે કારણે