________________
७९२
भगवती मनःकरणम् , वच:करणम् , कायकरणम् , कर्मकरणं च 'इच्चेएणं चउबिहेणं असुभेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति, ' इत्येतेन उपयुक्तेन मनोवचनादिरूपेण चतुर्विधेन अशुभेन करणेन नैरयिकाः करणत एव असातां वेदना वेदयन्ति, 'णो अकरणओ' नो अकरणत: करणं विना नैरयिकाः असाता वेदनां न वेदयन्ति-इत्यर्थः । उपसंहरति-से तेणटेणं' हे गौतम ! तत् तेनार्थेन यत् नैरयिकाः करणत एव, नो अकरणतः असातां वेदनां वेदयन्तीत्युच्यते । गौतमः पृच्छति- असुरकुमारा णं किं करणओ ? ' असुरकुमाराः खलु किम् करणतः, अकरणतो वा साता सुखरूपांवेदनां वेदयन्ति ? भगवानाह-'गोयमा! करणओ, नो अकरणओ' हे गौतम ! असुरकुमाराः करणत एव साता सुखरूपां कायकरण, और कर्मकरण ये चार प्रकार के करण होते हैं ऐसा प्रकट किया गया है सो (इच्चेएणं चउविहेणं असुभेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति) वे नारक जीव इन पूर्वोक्त चार करणों वाले होते हैं-इस कारण वे करण द्वारा आशातावेदना का अनुभव करते हैं (णो अकरणो) करण के विना वे उस वेदना का अनुभव नहीं करते हैं (से तेगष्टेणं) इस कारण हे गौतम ! मैंने ऐसा कहा है कि नारक जीच करण से ही अशाता का अनुभव करते हैं करण के विना नहीं। अब गौतम स्वामी प्रभु से पुनः ऐसा पूछते हैं कि-(असुरकु. मारा णं किं करणो अकरणओ) हे भदन्त ! असुरकुमार क्या करण द्वारा ही शाता-सुखरूप वेदना का अनुभव करते हैं या करण के विना ही सुखरूप शातो वेदना का अनुभव करते हैं ? इसके उत्तर में प्रभु
भने ४४२६, से यार प्रानi ४२ डाय छे. ( इच्चेएणं चठव्विहेणं असुभेणं करणेणं नेरइया करण ओ असायं वेयणं वेयति ) मे यार रन अशुभ ४२ वा तेमा अशाविनानी अनुभव ४रे छ, “णो अझरणओ" तमा म४२५ थी (४२)। विना) वहनाना अनुभव ४२ता नथी. “से तेणट्रेणं" હે ગૌતમ! તે કારણે મેં એવું કહ્યું છે કે નારક જીવો કરણથી જ અશાતા વેદનાનો અનુભવ કરે છે, કરણ વિના તેઓ અશાતા વેદનાને અનુભવ કરતા નથી.
हवे गौतम स्वामी महावीर प्रभुने. मेको म पछे छे -(असुर• कुमाराण' किं करणओ अकरण) १) ! शु असुरमा२ वो ४२५ દ્વારા જ શાતા–સુખરૂપ-વેદનાને અનુભવ કરે છે, કે અકરણ દ્વારા (કરણ વિના) જ સુખરૂપ શાતવેદનાને અનુભવ કરે છે ?
उत्तर-“ गोयमा !" 8 गौतम! (करणभो नो अकरणओ) असुर