________________
प्रमेयन्द्रिका टी० ० ६ ० १ ० २ करणस्वरूपनिरूपणम् ७९१ अशुभात्मिकां वेदनां वेदयन्ति ? अनुभवन्ति ? अथवा ' अकरणओ असायं वेयणं वेयंति ? ' अकरणतः करणं विना असातां वेदनां वेदयन्ति ?। भगवानाह'गोयमा ! नेरइया णं करणओ असायं वेयणं वेयंति, हे गौतम ! नैरयिकाः खलु करणतो मनोवचनादिद्वारा असाताम् दुःखरूपां वेदनां वेदयन्ति, 'णो अकरणओ असायं वेयणं वेयंति' नो अकरणतः करणं विना असातां वेदनां वेदयन्ति । गौतम आह-' से केणटेणं' हे भदन्त ! तत् केनार्थेन नैरयिकाः करणतोऽसातां वेदनां वेदयन्ति, नो अकरणतः ? किं तत्र कारणमिति प्रश्नाशयः ? भगवानाह'गोयमा ! नेरझ्याणं चउबिहे करणे पण्णत्ते' हे गौतम ! नैरयिकाणां चतुर्विध करणं प्रज्ञप्तम् , 'तं जहा-मणकरणे, वयकरणे, कायकरणे, कम्मकरणे' तद्यथाआशातांवेदना का अनुभव करते रहते हैं तो वे मनवचन कायादि द्वारा उस अशुभात्मक अशाता का अनुभव करते हैं ? या करण के बिना ही असातावेदना का अनुभव करते हैं ? इस प्रश्न के उत्तर में प्रतु उनसे कहते हैं कि (गोयमा) हे गौतम! (नेरझ्याणं करणओ असायं वेचणं वेयंति) नारक जीव नरकों में जो अशुभात्मक असाता का वेदन करते हैं-वे मनवचन काय आदि करण द्वारा उसका वेदन करते हैं, करणविना उसका वेदन नहीं करते हैं। नारक जीव नरकों में करणद्वारा ही अशातावेदना का अनुभव करते हैं करण के विना नहीं ऐसा जो आपने कहा है सो (सेकेणटेणं) ऐसा आप किस कारण से कहते हैं ? इसके उत्तर में प्रभु उनसे कहते हैं कि (गोयमा) हे गौतम! (नेरयाणं चउबिहे करणे पण्णत्त) नारक जीवों में अभी भनकरण, वचनकरण, વેદન કરે છે, તે શું મન, વચન, કાય અને કમરૂપ કરણે વડે અશુભાત્મક અશાતાનું વેદન કરે છે, કે અકરણથી (કરણ વિના જ) અશાતા વેદનાનું વેદન કરે છે?
उत्तर- गोयमा !" हे गौतम! (नेरइयाणं करणओ असायवेवणं वेयंति ) नार। नानी मह२२ मशुमाम सातार्नु न ४२ छे, ते મન, વચન, કાય આદિ કરણે દ્વારા જ કરે છે, કરણ વિના તેઓ તેનું વેદન કરતા નથી.
प्रश्न-" से केणठेणं " महन्त ! मा५ ॥ २२ मे छ। કે નારક જીવો કરણ દ્વારા જ અશાતા વેદનાનું વેદન કરે છે, કારણ વિના તેઓ તેનું વેદન કરતા નથી?
उत्तर-" गोयमा !" गौतम! (नेरइयाणं चउविहे करणे पण्णते) મેં આગળ કહ્યું તે પ્રમાણે નારક જીવોમાં મનકરણું, વચનકરણ, કાયકરણ