________________
७०
भगवतीसूत्र एवं पचिंदियाण सव्वेसिं चउबिहे करणे पण्णत्ते' पञ्चेन्द्रियाणां तिर्यग्योनिकादिमनुष्यपर्यन्तानां सर्वेषां चतुर्विध करणं प्रज्ञप्तम् , तच मनोवाकायकर्मरूपं वोध्यम् 'एगिदियाणं दुविहे-कायकरणे य, कम्मकरणे य' एकेन्द्रियाणां द्विविधम् करणम् प्रज्ञप्तम् , तद्यथा-कायकरणं च, कर्मकरणं च, विगलिंदियाणं तिविहेवइकरणे, कायकरणे. कम्मकरणे य' विकलेन्द्रियाणां त्रिचतुरिन्द्रियाणां जीवानां त्रिविध करणं प्रज्ञप्तम् , तद्यथा-वचःकरणम् , कायकरणम्, कर्मकरणंच । गौतमः पुनः पृच्छति- नेरइया णं भंते ! किं करणओ आसायं वेयणं वेयंति ? हे भदन्त ! नैरयिकाः खलु किम् करणतः-मनोवचनकायादिद्वारा असाताम् -ये चारों ही करण नारक जीवों में पाये जाते हैं । ( एवं ) इसी तरह से (पंचिंदियाणं सव्वेसिं चउविहे करणे पण्णत्ते) जितने भी पंचेन्द्रियजीव -संज्ञी पच्चेन्द्रिय प्राणी हैं-तिर्यग्योनि के संज्ञी पंचेन्द्रिय जीवों से लेकर मनुष्यपर्यन्त उन सबके ये मनवचन काय और कर्मरूप चारों प्रकार के ही करण होते हैं । (एगिदियाणं दुविहे कायकरणे य कम्मकरणे य) एकेन्द्रिय जीवों के कायकरण और कर्मकरण ये दो ही करण होते हैं। (विगलेंदिया णं तिविहे बहकरणे, कायकरणे, कम्मकरणे य) दोइन्द्रिय, तेइन्द्रिय और चौइन्द्रिय जीवों के वचनकरण, कायकरण, और कर्मकरण ये तीन प्रकार के करण होते हैं। अब गौतम प्रभु से पुनः पूछते हैं कि-(नेरझ्याणं भंते ! किं करणओ असायं वेयणं वेयंति, अकरणओ असायं वेयणं वेयंति) हे भदन्त ! नोरक जीव नरकों में जो
मा न्यारे ४।२। ना२४ मा नेवाभा मा छ. “ एवं" से प्रभार (पंचिदियाण सव्वेसि चउबिहे करणे पण्णत्ते ) समस्त पश्यन्द्रिय छवाने સંસી પંચેન્દ્રિય જીને-મન, વચન, કાય અને કર્મરૂપ ચારે કરણે હોય છે. એટલે કે તિર્યનિના સંજ્ઞી પંચેન્દ્રિય જીવોથી લઈને મનુષ્ય પર્યન્તના સમસ્ત પંચેન્દ્રિય જીવે મન, વચન, કાય અને કર્મરૂપ ચારે કરણવાળા हाय छे. ( एगिदियाणं दुविहे कायकरणे य कम्मकरणे य) सन्द्रिय ७वान मेर ४२ डाय छे-(१) अय४२६ मन (२) ४४२६.
(विगले दियाणं तिविहे वहकरणे, कायकरणे, कम्मकरणे ) विसन्द्रिय पोन ( દ્વિન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવોને) ત્રણ કરણ હોય છે–(૧) વચન ४२), (२) आय४२४ भने (3) २६.
प्रश्न-" नेरइयाणं भंते ! कि करणओ असायवेयणं वेयति, अकरणओ अवायवेयण वेयति ?" adrd ! ना२४ वो नाभा २ मशतावनानु