________________
७८५
प्रमेयचन्द्रिका टी० ० ६ उ० १ सू० २ करणस्वरूपनिरूपणम् भदन्त ! कतिविध करणं प्रज्ञप्तम् ? गौतम ! चतुर्विध प्रज्ञप्तम् , तद्यथा-मनस्करणम् , वचस्करणम् , कायकरणम् , कर्मकरणम् । पञ्चेन्द्रियाणां सर्वेषां चतुर्विधं करणं प्रज्ञसम् । एकेन्द्रियाणाम् द्विविधम्-कायकरणं च, कर्मकरणं च विकलेन्द्रियाणां त्रिविधम्-वचस्करणम् , कायकरणम् , कर्मकरणम् । नैरयिकाः खलु भदन्त ! किं करणतोऽसातां वेदनां वेदयन्ति, अकरणतोऽसातां वेदनां वेदयन्ति ! गौतम ! करणे पण्णत्ते) करण चार प्रकार का कहा गया है । (तं जहा) वे चार प्रकार ये हैं-(मणकरणे, वहकरणे, कायकरणे, कम्मकरणे) मनकरण, वचनकरण, कायकरण और चौथा कर्मकरण । (नेरइयाणं भंते ! कइविहे करणे पण्णत्ते) हे भदन्त ! नारकों के कितने करण कहे गये हैं ? (गोयमा-चउविहे पन्नत्ते) हे गौतम ! चार करण कहे गये हैं । (तंजहा) जैसे-(मणकरणे, वइकरणे, कोयकरणे, कम्मकरणे ) मनकरण, वचनकरण, कायकरण और कर्मकरण (पंचिंदियाणं सव्वेसिं चउन्विहे करणे पण्णत्ते) समस्त पञ्चेन्द्रिय जीवों के चार करण कहे गये हैं (एगिदियाणं दुविहे कायकरणे कम्मकरणे य) एकेन्द्रिय जीवों के दो करण कहे गये हैं-एक कायकरण और दूसरा कर्मकरण (विगलेंदियाणं तिविहे-वइकरणे, कायकरणे, कम्मकरणे) विकलेन्द्रियों के तीन करण कहे गये हैंएक-वचनकरण दूसरा कायकरण और तीसरा कर्मकरण । (नेरइयाणं भंते ! किं करणओ असायं वेयणं वेयंति, अकरणओ असायं वेयणं वेयंति ) हे भदन्त । नारक जीव क्या करण से अशातावेदना को वेदते वइकरणे, कायकरणे, कम्मकरणे ) भन३२९, क्यन४२९], १५४२९] भने ४४२४. (नेरइयाण' भंते ! कइविहे करणे पण्णते?) महन्त ! ना२४ वान टा ४२i छ ? (गोयमा ! चउविहे पण्णत्ते ) गौतम ! नानां यार ४२६५ ४i छे. (तजहा) i (मणकरणे वइकरणे, कायकरणे, कम्मकरणे) भन४२, क्यन४२९, ४५४२६ मन ४४२१. (पंचिदियाण सम्वेसि चउबिहे करणे पण्णत्ते) समस्त पथेन्द्रिय वानां यार ४२६] घi छ (एगिं दियाण दुविहे कायकरणे कम्मकरणे य) मेन्द्रिय ७वाना मे ४२९५ ४ो छ-(१) आय४२ मन (२) ४४२ (विगले दियाण तिविहे-वइकरणे, कायकरणे, कम्मकरणे) विसन्द्रियाने त्रय ४२ डाय-(१) वयन:२५, (२) आय२५ અને કર્મકરણ.
(नेरइयाण भंते । कि करणओ असायं वेयणं वेयंति, अकरणओ असायं वेयणं वेयति ?) B महत! ना२४ ७ शु४२७४थी अशातावहनातुं वहन