________________
७८६
भगवतीस्त्रे नैरयिकाः करणतोऽसातां वेदनांवेदयन्ति, नो अकरणतोऽसावां वेदनां वेदयन्ति। तत् केनार्थेन ? । गौतम ! नैरयिकाणां चतुर्विधं करणं प्रज्ञप्तम् , तद्यथा-मनस्करणम् , वचस्करणम् , कायकरणम् , इत्येतेन चतुर्विधेन अशुभेन करणेन नैरयिकाः करणतोऽसातां वेदनां वेदयन्ति, नो अकरणतः, तत् तेनार्थेन । असुरकुमाराः किं करणतः, अकरणतः ? गौतम ! करणतः, नो अकरणतः, तत्-केनार्थेन ? । हैं ? या अकरण से अशातांवेदना को वेदते हैं ? ( गोयमा) हे गौतम ! (नेरइयाणं करणओ असायं वेयणं वेयंति, नो अकरणओ असायं वेयणं वेयंति) नारक जीव करण से अशातावेदना का वेदन करते हैं, वे अकरण से अशातावेदना का वेदन नहीं करते हैं । (से केणटेणं) हे भदन्त ! ऐसा आप किस कारण से कहते हैं ? ( गोयमा) हे गौतम | (नेरइयाणं चउन्विहे करणे पण्णत्ते) नारक जीवों के चार करण कहे गये हैं (तं जहा) जैसे-(मणकरणे, वइकरणे, कायकरणे, कम्मकरणे) मनकरण, वचनकरण, कायकरण और कर्मकरण (इच्चेएणं चउन्विहेणं असुभेणं करणेणं नेरड्या करणओ असायं वेयणं वेयंति, णो अकरणओ से तेणटेणं० ) इन चार प्रकार के अशुभ करणों से नारक जीव अशातावेदना का वेदन करते हैं अतः वे करण से अशातावेदना का वेदन करते हैं-अकरण से नहीं इस कारण मैंने ऐसा कहा है। (असुरकुमा. राणं किं करणओ, अकरणओ) हे भदन्त ! असुरकुमार क्या करण से शातावेदना करते हैं, या अकरण से शानावेदनो का वेदन करते हैं ? ४२ छ, मरथी मशातावहनानु वहन रे छ १ ( गोयमा ! ) गौतम ! (नेरइयाणं करणओ असाय' वेयण वेयति, नो अकरणओ अखाय वेयणं वेयति) નારક છ કરણથી અશાતા વેદનાનું વેદન કરે છે, તેઓ અકરણથી અશાતા वहनातुं वहन ४२ता नथी. ( से केणढेणं) महन्त ! मा५ । रणे ४। छ। ? ( गोयमा !) गीतम ! नेरइयाणं चउबिहे करणे पण्णत्ते ) ना२४ ७वानां यार ४२६ ४ा छ, (तहा) i (मणकरणे वइकरणे, कायकरणे, कम्मकरणे) मन४२), वयन , ५४२ मने ४४२.
(इच्चेएणं चउविहेणं असुभेणं करणेय नेरइया करणओ आसाय वेयणं वेयति, णो अकरणओ-से तेणदेण) मा यार प्रान मशुस ४२थी ना२४ છે અશાતા વેદનાનું વેદન કરે છે. તેથી તેઓ કરણથી અશાતા વેદનાનું વેદન કરે છે, અકરણથી અશાતવેદનાનું વેદન કરતા નથી. હે ગૌતમ! તે કારણે મેં मे ४धुं छे. (असुरकुमाराण' किं करणओ, अकरणओ ) Ard! मसुरशुभारे। શું કરણુથી શાતવેદનાનું વેદન કરે છે, કે અકરણથી શાતા વેદનાનું દાન કરે