________________
-
७८४
भगवती गोयमा ! नेरइया णं करणओ असायं वेयणं वेयंति, नो अकरणओ असायं वेयणं वेयंति । से केणट्रेणं ?। गोयमा! नेरइयाणं चउठिवहे करणे पण्णत्ते, तं जहा-मणकरणे, वयकरणे, कायकरणे, कम्मकरणे, इच्चेएणं चउविहेणं असुभेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति, णो अकरणओ, से तेणट्रेणं० । असुरकुमारा णं किं करणओ अकरणओ? गोयमा! करणओ, णो अकरणओ। से केण?णं ?। गोयमा ! असुरकुमाराणं चउठिवहे करणे पण्णत्ते, तं जहा-मणकरणे, वयकरणे कायकरणे, कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति, णो अकरणओ। एवं जावथणियकुमाराणं । पुढवीकाइयाणं एवामेव पुच्छा ? णवरंइच्चेएणं सुभाऽसुभेणं करणेणं पुढविकाइया करणओ वेमायाए वेयणं वेयंति, णो अकरणओ । ओरालियसरीरा सव्वे सुभा-- ऽसुभेणं वेमायाए, देवा सुभेणं सायं ॥ सू० २ ॥ ___ छाया-ऋतिविधं खलु भदन्त ! करणं प्राप्तम् ? गौतम ! चतुर्विधं करणं प्रज्ञप्तम् , तद्यथा-मनस्करणम् , वचस्करणम् , कायकरणम् , कर्मकरणम् । नैरयिकाणां
जीवकरण वक्तव्यता'कविहेणं भंते !' इत्यादि ।
स्त्रार्थ-(कइविहेणं भंते ! करणे पण्णत्ते) हे भदन्त ! करण कितने प्रकार का कहा गया है ? (गोयमा) हे गौतम ! (चउविहे
જીવકરણું વક્તવ્યતા– " फइ विहेण भंते " त्यासूत्रार्थ-(कइ विहेण भंते ! करणे पण्णत्ते १) महन्त ! ४२६५ ४८ei Rii ४i ? ( गोयमा ! ) 3 गौतम ! ( चउन्विहे करणे पण्णत्ते ) ४२६५ थार Ri i 2. (तंजहा) ते या२ २ मा प्रभार छ-(मणकरणे