________________
प्रमैवन्द्रिका टीका श०६ उ०१ सू०१ वेदनानिर्जरास्वरूपनिरूपणम्
GET
सुपरिकमंतरकं चैत्र, एवमेव गौतम ! श्रमणानां निर्ग्रन्थानां यथावादराणि कर्माणि शिथिलीकृतानि, निष्ठितानि कृतानि, विपरिणामितानि क्षिप्रमेव विध्वस्वानि भवन्ति, यावतिकां तावतिकामपि वेदनां वेदयमाना महानिर्जरा: महापवसानाः भवन्ति, तद् यथा नाम कोऽपि पुरुषः शुष्कं तृणहस्तकं जाततेजसि प्रक्षिपेत्, तद्नूनं गौतम ! स शुष्कः तृणहरतको जाततेजसि प्रक्षिप्तः सन् क्षिप्रमेव समाप्यते । हन्त, मसमसाऽऽप्यते । एवमेव गौतम ! श्रमणानां निर्ग्रन्थाचेव - एवामेव गोमा ! समणाणं निग्गंथाणं अहापायराई कम्माई सिटिलीका निडियाई कडाई चिप्परिणामियाई खिप्पामेव विद्वत्थाई भवति) तथा जो वस्त्र खंजनराग से रक्त होता है वह वस्त्र सुधौततर ही होता है, सुवान्यतर ही होता है और सुपरिकर्मतर ही होता है, इसी तरह से
tar ! श्रमण निर्ग्रन्थोंके जो स्थूल स्कन्धरूप कर्म होते हैं - वे शिथिलीकृत होते हैं, अर्थात् मंदद्विपाक वाले होते हैं, निष्ठित होते हैं सत्ता विनाके होते हैं, विपरिणाम वाले होते हैं इसलिये वे शीघ्र ही विध्वस्त हो जाते हैं (जोवइयं तावइयं वि ते वेषणं वेएमाणा, महानिजरा महापज्जवसाणां भवंति ) जितनी जितनी भी कुछ भी - वेदना को भोगते हुए वे भ्रमण निर्ग्रन्थ महानिर्जरावाले और महापर्यसान वाले होते हैं । (से जहा नामए केह पुरिसे लुक्कं तण हत्थणं जायतेयंसि परिखनेजा से जूणं गोधमा ! से सुक्के तणहत्थर जायतेयंसि पक्खित्ते समाणे खिप्पामेत्र मसमसाविज्जइ) जैसे कोई पुरुष शुष्क घास के पूलेको अग्नि
खंजणरागरत्ते से णं वत्थे सुद्धोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव - एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई सिढिलीकयाइ ' निट्ठियाई कडाइ विष्परिणामियाई खिप्पामेव विद्धत्थाई भवति )
જેવી રીતે ખજનરાગથી ખરડાયેલું વજ્ર સરળતાથી ધાઈ શકાય તેવુ સરળતાથી ડાઘ દૂર કરી શકાય એવુ અને સરળતાથી ચિત્રાલેખન આદિ કરી શકાય તેવુ' હાય છે, એજ પ્રમાણે હે ગૌતમ ! શ્રમણ નિન્થાના જે સ્થૂલતર સ્કન્ધરૂપ કમ હોય છે, તે શિથિલીકૃત હૈાય છે-એટલે કે વિપાકવાળાં હાય છે. तेथी ते मन हीथी नाश था तो होय छे. ( जावइयं तावइयं वि ते वेयणं वेएमाणा, महानिज्जरा महापज्जवासाणा भवति ) भेटली तेटली पशु-भेटले કે નાની સરખી પણ વેદનાને ભાગવતા તે શ્રમણ નિથા મહાનિર્જરાવાળા मने महापर्यवसानवाजा ( भेना भन्त पुरनारा ) होय छे. ( से जहा नामए
इ पुरिसे सुक्कं तद्दत्थय जायतेय 'सि पक्खिवेज्जा - से णूणं गोयमा ! से सुक्के तणहत्थए जायतेयसि पक्खित्ते समाणे खिप्पामेव मसमखाविन्जइ ) डे