________________
shreन्द्रिका टोका श०६ ४०१ ०१ वेदनानिर्जरास्वरूपनिरूपणम्
७६१
यद्वा तद् वस्त्रं कर्दमरागरक्तं यद्वा तद् वस्त्रं खञ्जनरागरक्तम् ? | भदन्त । तत्र यत् तद् वस्त्रं कर्दमरागरक्तं तत् खलु भदन्त! वस्त्रं दुर्घोततरकं चैव, दुर्वाम्यतरकं चैव, दुष्परिकर्मतरकं चैव । एवमेव गौतम ! नैरयिकाणां पापानि कर्माणि गाढी - aft, चिकणीकृतानि श्लिष्टीकृतानि, खिलीभूतानि भवन्ति, संप्रगाढामपि च
19
तराए चेव ) कौनसा वस्त्र सुघौततर, सुवाम्यतर और सुपरिकर्मतर होगा (जेवा से वत्थे कद्दमरागरते जे वा से वत्थे खंजणरागत्ते ? ) अर्थात् हे गौतम! जो वस्त्र कर्द्दमराग से रक्त हो और जो वस्त्र खंजनराग से रक्त हो तो इनमें कौन सा दुःशोध्य और कौन सा सुशोध्य होगा - कहो- (भगवं । तत्थ णं जे से वत्थे कद्दमरागरत्ते, से णं भंते ! वत्थे दुद्धोयतराए चेत्र, दुवामतराए चेव, दुप्परिकम्मतराए चेव ) हे भगवन् ! इन दोनों वस्त्रों में से जो वस्त्र कर्दमरंग से रंगा हुआ होगा हे भदन्त ! वही वस्त्र दुधततर, दुर्वाम्यतर और दुष्परिकर्मतर होगा, ( एवामेव गोयमा ! नेरइयाणं पावाईं कम्माई गाढीकधाई चिक्कणीकचाई, सिलिडीकया खिलीभूयाई भवंति ) इसी तरह से हे गौतम! नैरविको के पापकर्म गाढीकृत होते हैं, चिकणीकृत होते हैं, लिष्टीकृत होते है, और खिलीभूत होते हैं । (संपगाढं पि य णं ते वेयणं वेएमाणा
Tr चेव, सुपरिकम्मतराए चैत्र १) यु वस्त्र धोवाभां वधारे सरसता रहेशे १ કયા વજ્ર ઉપરના ડાઘ કાઢવા સરળ પડશે ? કયા વસુપર ચિત્રાલેખન આદિ '२' सरण यह पडशे ? (जे वा से वत्थे कद्दमरागरते जे बा से वत्थे खंजणरागर ते १) એટલે કે હે ગૌતમ ! કીચડથી ખરડાયેલા અને ખજનરાગથી રગેલા વસ્ત્રોમાંથી કર્યુ. વજ્ર દુઃશેષ્ય ( મુશ્કેલીથી ધાઇ શકાય એવુ' ) હશે, અને કયુ वस्त्र सुशोध्य ( सरणताथी साई ४री शाय मेवु ) डशे ? ( भगवं तत्थणं जे से वत्थे कद्दमरागरन्ते, से णं भंते ! वत्थे दुद्धोयतराए चेव, दुवामतराए चेव, दुपरिकम्मतगए चेत्र ) हे भगवान! ते जन्ने वस्त्रोमांथी ने वस्त्र डीयडथी ખરડાયેલું હશે, તે મુશ્કેલીથી ધેઈ શકાય તેવુ”, મુશ્કેલીથી ડાઘ દૂર કરાય तेषु ते भुरसीथी चित्रासेन पुरी शाय मेवु शे. ( एवामेव गोयमा ! नेरइयाणं पावाइ कम्माई गाढोकयाइ, चिकणीकयाई, सिलिट्टी कयाइ, खिलीभूयाई भवति ) हे गौतम! शेन प्रमाणे नारोनां याथ उर्भ गाढी त ( हृढताथी સંબદ્ધ ) ચીકણા, શ્લિષ્ટીકૃત ( એકમેકથી અલગ ન કરી શકાય તેવા) અને मिसीलूत (लोगव्या विना नेनो नाश न था शडे तेवा ) होय छे. (संपगाढं पियणं ते वेयण वेपमाणा णो महानिज्जरा, णो महापज्जवसाणा भवति )
भ० ९६