________________
प्रमेयचन्द्रिका टी० ० ५ १० १० खूण १ चन्द्रवर्णन पि, वर्षशतेनापि वर्षसहस्रेणापि, वर्षशतसहस्रेणापि, पूर्वानेणापि, पूर्वेणापि, त्रुटिताअनापि त्रुटितेनापि, एवम्-अटटाङ्गम् , अटटम् , अववाङ्गम् , अववम् , हुहुकाङ्गस् , हुहुकम् , उत्पलाङ्गम् , उत्पलम् , पद्माङ्गम् , पाम् , नलिनाङ्गम् , नलिनम् , अर्थनि. पूराङ्गम् , अर्थनिपूरम् , अयुताङ्गम् , अयुतम् , नयुताङ्गम् , नयुतम् , प्रयुतागम् , प्रयुतम् , चूलिकाङ्गम् , चूलिका, शीर्षप्रहेलिकया, पल्योपमेन, सागरोपमेणापि भणितव्यः । यदा भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्धे प्रथमावसर्पिणी प्रतिपद्यते, तदा उत्तरार्धेऽपि प्रथणमावसर्पिणी प्रतिपद्यते यदा उत्तरार्धेऽपि प्रथमाऽवसर्पिणी पतिपद्यते तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पश्चिमे नैवास्ति अवसर्पिणी, नैवास्ति उत्सर्पिणी, अवस्थितस्तत्र कालः प्रज्ञप्तः, श्रमणायुष्मन् ! हन्त, से संवत्सरको लेकर भी अभिलाप कहलेना चाहिये इसी तरह से युग, वर्षरात वर्षसहस्र, वर्षशतसहस्र, पूर्वाङ्ग, पूर्व त्रुटिताङ्ग, त्रुटित, अटटाङ्ग, अटट, अववाङ्ग, अवक, हुहुकाङ्ग, हुहुक, उत्पलोग उत्पल, पद्माङ्ग, पद्म नलिनाङ्ग, नलिनःअर्थनिपुराङ्ग, अर्थनिपुर, अयुताङ्ग, अयुत, नयुताङ्ग, नयुत, प्रयुताङ्ग, प्रयुत, चूलिकाङ्ग, चूलिका, शीर्षप्रहेलिकाङ्ग, शीर्ष प्रहेलिका,पल्योपम और सागरोपम इन को लेकर भी अभिलाप कहलेना चाहिये।
प्रश्न- हे भदन्त ! जम्बूद्वीप नाम के द्वीप में दक्षिणार्ध में जब प्रथम अवसर्पिणी प्रारंभ होती है, तब उत्तरार्ध में भी प्रथम अवसर्पिणी प्रारंभ होती है और जब उत्तरार्ध में भी प्रथम अवसर्पिणी प्रारंभ होती है तो क्या जम्बूढीप नाम के द्वीप में मन्दर पर्वत की पूर्व पश्चिम दिशा में जब अवसर्पिणी नहीं है और उत्सर्पिणी भी नहीं है तो क्या है दीर्घजीविन् । श्रमण ! वहां पर काल अवस्थित कहा गया है ? જોઈએ એજ પ્રમાણે યુગ, વર્ષસહસ્ત્ર, પૂર્વ, પૂર્વ, ગુટિતા, ત્રુટિત, અટरा, २५८, २१वा, अपच, हु , हु, Sun, Sha, ५५, ५, नलिना, नलिन, मनिपुराड़, मथमिपूर, अयुता, मयुत, नयुताड़, नयुत, પ્રયુતાઇ, પ્રયુત, ચૂલિકાડ, ચૂલિકા, શીર્ષપ્રહેલિકા, શીર્ષ પહેલિકા, પોપમ અને સાગરોપમના વિષયમાં પણ આલાપક કહેવા જોઈએ.
પ્રશ્ન–હે ભદન્ત! જ્યારે જમ્બુદ્વીપના દક્ષિણાર્ધમાં પ્રથમ અવસર્પિણી શરૂ થાય છે, ત્યારે શું ઉત્તરાર્ધમાં પણ પ્રથમ અવસર્પિણ શરૂ થાય છે ? અને જ્યારે ઉત્તરાર્ધમાં પણ અવરૂપિણ શરૂ થાય છે. ત્યારે શું જમ્બુદ્વીપમાં મન્દર પર્વતની પૂર્વ-પશ્ચિમ દિશામાં ઉત્સર્પિણી પણ હોતી નથી અને અવસપિણી હોતી નથી ? તે હે ભદન્ત ! હે દીર્ઘજીવન! શું ત્યાં અવસ્થિત કાળ કહ્યો છે ?