________________
,
प्रमेयाद्रिका डी० श० ५ उ० सू०३ नैरयिकादि - समयज्ञान निरूपणम् ७०९ इति वा, अयं समयपदार्थः इत्येवंरूपेण यावत्-आवलिका इति था, 'इयम् आवलिका' इत्येवं रूपेण अवसर्पिणी इति वा, ' इयमत्रसर्पिणी ' इत्येवंरूपेण, उत्सपिंणी इति वा, 'इयमुत्सर्पिणी ' इत्येवंरूपेण मनुप्यक्षेत्रस्थितैः मनुष्यैर्विज्ञायते, 'से ते ०' हे गौतम! तत् तेनार्थेन मनुष्याणां समयादिज्ञानं भवति इत्याशयः । 'भवणत्रइ वाणमंतर - जोइल -वेमाणियाणं जहा णैरइयाणं' भवनपति वानव्यन्तरज्योतिष्क- वैमानिकानां तु यथा नैरयिकाणां न समयादिज्ञानं तथा भवनपति वानव्यन्तरादीनामपि समयादिज्ञानं न भवति तेषां मनुष्यलोकातिरिक्तलोकस्थितत्वात् । यद्यपि कियन्तो भवनपति - वानव्यन्तर- ज्योतिषिकाश्च मनुष्यलोके सन्ति, तथापि तेऽल्पा एव, तदव्यवहारिणश्च प्रायः सन्ति, इतरे तु भवनपत्यादयरतदपेक्षया बहवः सन्तीति भूयसा व्यपदेशमाश्रित्य भवनपति - वानव्यन्तरदीनां समयादि ज्ञानाभावः प्रतिपादित इत्याशयः ।। सू० ३ ||
इ वा ) यावत् यह उत्सर्पिणी है - यहां यावत् पद से (यह आवलिका है, यह अवसर्पिणी है) इन पदों का संग्रह हुआ है । अतः (से तेणट्टेणं) मैंने ऐसा कहा है कि मनुष्यक्षेत्र वर्ती मनुष्य इन समयादिरूप पदार्थों को जानते हैं । ( वाणमंतर - जोइस-वेमाणियाणं जहा नेरइयाणं ) वानव्यन्तर, ज्योतिषिक, और वैमानिक इनको भी नारकोंकी तरह समयादिक का ज्ञान नहीं होता है । क्यों कि ये सब मनुष्यलोक से अतिरिक्त लोक में रहते हैं । यद्यपि कितनेक भवनपति, वानव्यन्तर और ज्योतिषिक मनुष्य लोक में हैं तो भी वे अल्प ही हैं और प्रायः काल के अव्यवहारी हैं तथा और दूसरे जो भवनपति आदिक हैं वे इनकी अपेक्षा पोइ वा " "" યાવત मा उत्सर्पिल छे." अहीं ' यावत्' पहथी भावसिाथी सधने व्यवसर्पिणी पर्यन्तना होना सग्रह उरायो छे, " से तेणट्ठेणं ” ગૌતમ ! તે કારણે મે' એવું કહ્યું છે કે આ મનુષ્યલેાકમાં રહેલાં મનુષ્યને सभयाहि पार्थोनुं ज्ञान होय छे. ( वाणम' तर - जोइस - वेमाणियाणं जहा नेरइयाणं ) वानव्यन्तर, ज्योतिषि भने वैभानि देवाने पशु नारनी भ સમયાદિકનું જ્ઞાન હાતું નથી, કારણ કે તેઓ મનુષ્યલેાકની ખહારનાં ક્ષેત્રમાં રહે છે જો કે કેટલાક ભવનપતિ, વાનમન્તર અને જ્યેાતિષિક દેવા મનુષ્ય લેાકમાં રહે છે, પણ તેમની સખ્યા ઘણી ઘેાડી છે અને તેમનામાં કાળના વ્યવહાર થતા નથી, તથા ખીજા ભવનપતિ આદિ દેવાની સંખ્યા તેમનાં કરતાં ઘણી જ વધારે છે. આ રીતે મહુતાની અપેક્ષાએ એવું કહેવામાં આવ્યું છે