________________
७१०
भंगवतीसूत्र पार्थापत्यीयस्थविर-महावीरयोर्वक्तव्यता कालाधिकारात् तद्विशेषरात्रिदिवसस्वरूपं निरूपयितुमाह-' तेणं कालेणं' इत्यादि।
मूलम्-तेणं कालेणं, तेणं लमएणं पासावच्चिज्जा थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता ससणस्त भगवओमहावीरस्म अदूरसामंते ठिच्चा, एवं बयाली-से णूणं संते ! असंखेज्जे लोए अणंता राइंदिया, उप्पजिंसु वा, उप्पज्नति वा, उप्पज्जिासंति वा, विगच्छिसु वा, विगच्छंति वा, विगच्छिस्तंति वा, परित्ता राइंदिया उपजिसुवा, उप्पजति वा, उप्पजिस्संति वा, ! विगच्छिसु वा, विगच्छंति वा, विगच्छिस्संति वा ? हंता, अज्जो ! असंखेज्जे लोए अणंता राइंदिया,तं चेव । सेकेणटेणं जाव-विगच्छिस्संति वा? से गूणं से अज्जोपासेणं अरहया पुरिसादाणिएणं सासएलोए वुइए, अणादीए, अणवद्ग्गे, परिते परिवुडे, हेह्रावित्थिन्ने, मज्झे संखित्ते, उप्पि विसाले, अहे पलियंकसंठिए, मज्झे वरवइर विग्गहिए, उपि उद्धमुइंगाकारसंठिए, तसि च णं सासयंसि लोगसि, अणादियंसि, अणवदग्गंलि, परिसि, परिवुडंसि, हेटा विस्थिन्नति, मज्झे संखिसि, उपिं विसालंसि, अहे पलियंकसंठियसि, मझे बरबइरविग्गहियति, उपिं उद्धमुइंगाकारघहुन है अतः इस बहुत्व को लेकर ऐसा कहा है कि भवनपति, वानव्यन्तर आदि को समय आदि का ज्ञान नहीं होता है ।। सूत्र ३ ॥ કે ભવનપતિ, વાતવ્યન્ત, તિષિક વગેરે દેવેને સમયાદિ કેનું જ્ઞાન હેતું નથી. સૂત્ર ૩