________________
भगवतीसूत्रे
५६
"
पौरस्त्ये एवं चैत्र उच्चारयितव्यम् यावत् प्रतिपन्नो भवति । एवं यथा समयेन अभिलापो भणितो वर्षाणाम्, तथा आवलिकयाऽपि भणितव्यः, आन-माणा - भ्यामपि स्तोकेनापि, लवेनापि, मुहूर्त्तेनापि, अहोरात्रेणापि, पक्षेणाऽपि, मासेना ऽपि ऋतुनाऽपि, एतेषां सर्वेषां यथा समयस्याभिलापरतथा भणितव्यः, यदा खलु
जंबुद्दीवे दीवे मंदरस पव्वयस्स पुरत्थिमे णं एवं चेव उच्चारयन्वंजाव पडवन्ने भवइ ) हां गौतम ! इसी तरह से होता है, जब जंबूद्वीप में मंदर (मेरु) पर्वत की पूर्वदिशा में चातुर्मास का प्रारंभ होता है इस के पहिले एक समय में उत्तर दक्षिण में चातुर्मास - वर्षा ऋतु प्रारंभ हो जाता है इस तरह यावत् सब कहना चाहिये । (एवं जहा समएणं अभिलावो भणिओ वासाणं, तहा आवलियांए वि भाणियव्वो) जिस तरह वरसाद के प्रथम समय के लिये कहा इसी तरह से वरसाद के प्रारंभ की प्रथम आवलिका के लिये भी जानना चाहिये । (ओणपाणूण वि, धोवेण वि, लवेण वि, मुहुत्तेण वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उणाचि, एएसिं सव्वेसि जहा समयस्स अभिलावी तहा भाणिroat) इसी तरह से आनपान, स्तोक, लव, मुहूर्त्त, अहोरात्र, पक्ष, मास, ऋतु, इन सब के विषय में भी समय की तरह जानना चाहिये । पव्वयस्स पुरत्थिमेण ं एव ं चैव उच्चारयन्त्र' जाव पडिवन्ने भइ ) डा, गौतम ! એવુંજ ખને છે જ્યારે અબૂદ્વીપમાં મંદર (મેરુ) પર્વતની પૂર્વ દિશામાં વર્ષોંતુના પ્રારંભ થાય છે, ત્યારે પશ્ચિમમાં પણ વર્ષોના પ્રારભ થઈ જાય છે, અને ત્યારે જ પ્રથમ સમયમાં જમેરુની ઉત્તર દક્ષિણે પણ વર્ષના પ્રારંભ થઇ तय छे. (एव' जहा समएण' अभिलावो भणिओ वासाणं, हा वि लियाए वि भाणियव्वो) नेवी रीते वर्षाऋतुना प्रथम समय विषे प्रश्नोत्तरी કહેવામાં આવ્યા છે, એવીજ રીતે વરસાદના પ્રારભની પ્રથમ અવલિકા વિષે પણ अश्नोत्तरी उद्धेवा लेहो. ( आणपाणूण वि, थोवेण वि, लवेण वि, मुहुत्व अहोरत्रेण वि, पक्खेण वि. मासेण वि, उणा वि, ए ए सि सव्वेसिं जहा समयस्स अभिलाष हा भाणियो) भेट रीते मानयान (श्वास निःश्वासाण ), સ્તાક (સાત પ્રાણુરૂપ કાળ) લવ (સાત સ્તંક જેટલા ઠાળ) મુહૂત છછ સત્યેતેર सव प्रभाणु आज ), भडे।रात्रि ( द्विवसरात ), पक्ष ( पणवाडियु ), भास मने ઋતુની અપેક્ષાએ પણ વર્ષોના પ્રથમ સમયના જેવાં જ પ્રશ્નોત્તરી કહેવ