________________
६५०
eradica
भवन्ति ? भगवान् आह-' सव्वद्धं ' हे गौतम ! सर्वाद्वाम् सर्वकालमेव अवस्थिताः भवन्ति नाधिका नापि न्यूनाः । गौतमः पृच्छति - नेरइया णं भंते । केवइयं कालं बहूति ' हे मदन्त | नैरयिकाः खलु कियन्तं कालं कियत्कालपर्यन्तं वर्धन्ते ? भगवान् आह ' गोयमा ! जहोणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं ' हे गौतम! नैरयिकाः जघन्येन एकं समयम्, उत्कर्षेण आवलिकायाः असंख्येयभागम् - असंख्यात भागपर्यन्तं वर्धन्ते । ' एवं हायंति वा' एवं तथैव हीयन्ते वा, जघन्येन एकं समयम्, उत्कर्षेण आवलिकायाः असंख्येयभागपर्यन्तं ह्रासं प्राप्नुवन्ति । गौतमः पृच्छति – 'नेरइया णं भंते ! केवइयं कालं अवट्ठिया १' हे भदन्त । नैरयिकाः खलु कियन्तं कालं कियकहा है कि जीव यथावस्थित रहते हैं - सो हम आपसे यह जानना चाहते हैं कि वे कितने कालतक यथावस्थित रहते हैं ? इसके उत्तर में प्रभु गौतम से कहते हैं - ( संव्वाद्धं ) जीव सबकाल अवस्थित रहते हैं । वे घटते बढ़ते नहीं हैं। ( नेरइयाणं भंते! केवइयं कालं बहुति ) हे भदन्त ! नारक जीव कितने कालतक बढते हैं इसके उत्तर में प्रभु कहते हैं कि - ( गोयमा ) हे गौतम । ( जहणेणं एगं समयं लक्को सेणं आवलियाए असंखेज्जइभागं ) जघन्य से एक समय तक और उत्कृष्ट से आवलिका के असंख्यात भागतक नारक जीव बढते हैं ( एवं हायंति वा ) इसी तरह से वे घटते भी हैं ऐसा जानना चाहिये । ( नेरइयाणं भंते ! केवइयं कालं अवट्टिया ) गौतमस्वामी प्रभु से पूछते हैं कि हे केवइयं कालं अवट्टिया १ ) से महन्त ! याये थडेलां मे अलवा यथा• વસ્થિત રહે છે, એટલે કે તેમની સખ્યામાં વધારો ઘટાડા થતા નથી, તે હું આપની પાસેથી એ જાણ્વા માગું છું કે તેઓ કેટલા કાળ સુધી એ પ્રમાણે વૃદ્ધિ હાસ વિનાની સ્થિતિમાં રહે છે ?
उत्तर—“ सव्वद्धं " हे गौतम! वो मधा आजमां व्यवस्थित रहे छे તેમની સખ્યામાં વધારા કે ઘટાડા થતા નથી.
अश्न – (नेरइयाण' भंते! केवइय कालं वड्ढति १) हे अहन्त ! ना२४ જીવા કેટલા કાળ સુધી વધે છે ?
उत्त२–“ गोयमा !” हे गौतम! ( जहण्णेणं एवं समय' उक्कोसेणं आवलियाए असंखेज्जइ भाग ) मोछाभां शोछा मे समय सुधी मने वधारेभां वृधारे આવલિકાના અસંખ્યાત ભાગ પ્રમાણ કાળ સુધી નારક જીવા વધે છે. “ વ हायति व ” એજ પ્રમાણે તેમની સખ્યા ઘટવાના કાળ પણુ સમજવા.
अन -- ( नेरइयाणं भंते ! केवइयं काल अवद्विया ? ) हे लहन्त | नार