________________
अभयचन्द्रिका टीक्षा श० ५ १०८ सु० २ जीवादिवृद्धिहान्यादिनिरूपणम् ६१२ कालपर्यन्तम् अवस्थिताः वृद्धि हान्योरभावावस्थायां तिष्ठन्ति ? भगवान् आह'गोयमा ! जहण्णेणं एगं समयं, उकोसेणं चउवीसं मुहुत्ता' हे गौतम ! नैरयिका: जघन्येन एक समयम् , उत्कर्षण चतुर्विशति मुहूर्तान , चतुर्विंशति मुहूर्तपर्यन्तं यथावस्थिताः भवन्ति, तत्र कारणत्विदमय धेयम्-सप्तसु अपि रत्नप्रभादिपृथिवीषु द्वादशमुहूर्तपर्यन्तं न कोऽपि उत्पद्यते, न वा ततं उद्वर्त्तते इति उत्कृष्टतो विरहकालः द्वादशमुहूर्तात्मकः स्यात् , अथ चापरेषु द्वादशमुहूर्तेषु यावन्तः उत्पन्वते तावन्त एव उद्वर्तन्ते च इत्येवमुभयेषामपि द्वादशमुहूर्तानां संकलनया चतुर्विशतिमुनि नैयिकजीनामे कारिगामवात् अस्थितत्वं वृदिहान्योरभावो भवतीति, ' एवं सत्ता वि पुढबीमु वटुंति, हायंति, भाणियवा' एवम् समुच्चयनैरयिकतिहानिवदेव सप्तम् अपि रत्नप्रभादिषु पृथिवीषु नैरयिकाः भदन्त ! नारक जीव कितने कालतक अवस्थित रहते हैं अर्थात् वृद्धि
और हानि की अभावावस्था में नारक जीव कबतक रहते हैं ? उत्तर में प्रभु कहते हैं (गोयना ) हे गौतम ! (जहण्णेणं एग समयं उक्कोसेणं चउवासं चहुत्ता ) नारक जीव कम से कम एक समयतक और अधिक से अधिक २४ मुहूर्ततक अवस्थित रहते हैं । इसमें कारण यह हैं कि रत्नप्रभा आदि साना ही पृथिवियों में बारह मुहूर्ततक न कोई नया नारक जोव उत्पन्न होना है और न कोई नारक जीव वहां से मरता ही है इस तरह का विरहकाल वहां पर उत्कृष्ट होने के कारण इतने कालतक नैरयिक जीव अवस्थित रहते हैं । तथा द्वितोय घारह मुहू तक में जितने नोरक जीव उत्पन्न होते हैं, उतने ही नारक जोव वहां से मरण करते हैं। इस प्रकार से होने के कारण चौबीस मुहूर्ततक नैरयिक જ કેટલા કાળ સુધી અવસ્થિત રહે છે? એટલે કે વૃદ્ધિ કે હાનિની અભાવાવસ્થામાં તેઓ કેટલા કાળ સુધી રહે છે?
उत्तर-(गोयमा! जहण्णेण एग समय उकोसेण चवीसं मुहुचा) ગૌતમ ! નારકે ઓછામાં ઓછા એક સમય સુધી અને વધારેમાં વધારે ૨૪ અહીં સુધી અવસ્થિત રહે છે. તેનું કારણ એ છે કે રત્નપ્રભા આદિ સાતે નરકમાં ૧૨ મુહૂર્ત સુધી કોઈ ન નારક જીવ ઉત્પન્ન થતું નથી, અને કઈ પણ જીવ ત્યાંથી મરીને બીજી ગતિમાં ઉત્પન્ન થતું નથી. આ રીતે વધારેમાં વધારે બાર મુહુર્ત સુધી ત્યાં નારક છામાં વધારો કે ઘટાડે થતું નથી. તથા બીજાં ૧૨ મુહૂર્ત સુધીમાં જેટલાં નારક ઉત્પન્ન થાય છે, એટલાં જ નારક જીવે ત્યાંથી મરણ પામે છે. આ પ્રમાણે બનતું હોવાને કારણે