________________
___भगवती
काणामाधिक्यं संभवति, एवं हीयन्तेऽपि न्यूना भवन्त्यपि, निरयगति योग्य प्राणातिपातादिकर्मणां भोगद्वारा निर्जेरितत्वेन निरयाद् विमुक्ता भवन्तीति कदाचित् नारकाणां न्यूनत्वं संभवति, कदाचित्तु अवस्थिताः गमनागमनरहिता यथावस्थिता अपि भवन्ति, यावन्तो नैरयिका आसन् तावन्त एव भवन्तीत्याशयः। 'जहा-नेरहया, एवं जाव-वेमाणिया' यथा नैरयिकाः कदाचिदधिकार, कदाचिन्न्यूनाः, कदाचिद् यथावस्थिताः, एवं तथा यावद् वैमानिकाः अपि कदाचिदधिकाः, कदाचिद् न्यूनाः, कदाचिद् यथावस्थिता अपि भवन्ति, यावकरणात्-द्वाविंशतिदण्डकातिपाद्याः भवनपत्यादिज्योतिषिकान्ताः संग्रहीताः भवन्ति । गौतमः पुनः पृच्छति-'सिद्धा णं भंते ! पुच्छा' हे भदन्त ! सिद्धाः खलु किं वर्धन्ते, अथवा हीयन्ते, यथावस्थिता वा भवन्ति ? इति पृच्छायोग्य प्राणातिपात आदि कर्मों की उनके भोगने द्वारा निर्जरा कर देते हैं वे उस पर्याय से छूट जाते हैं-इस तरह उन में हीनता जाननी चाहिये । और कभी ऐसा भी होता है कि जितने नारक जीव थे-वे उतने के उतने ही बने रहते हैं न अधिक होते हैं, न कम होते हैं-इस तरह उनमें अवस्थितता जाननी चाहिये । 'जहा नेरइया एवं जाव वेमाणिया' इसी तरह यावत् वैमानिक देवों तक में भी जानना चाहिये । अर्थात् वे भी कदाचित् बढ जाते हैं, कदाचिन कमती भी हो जाते और वे कदाचित् यथावस्थित भी रहते हैं। यहां यावत्पद' से २२ बाईस दण्डकों द्वारा प्रतिपादित करने के योग्य हुए भवनपति से लेकर ज्योतिषिक देवों तक का ग्रहण हुआ है । अब गौतम स्वामी प्रभुसे पुनः पूछते हैं कि-' सिद्धाणं भंते पुच्छा'हेभदन्त ! सिद्ध जीव घढते हैं क्या ? अथवा घटते हैं क्या ? या वे ज्यों के त्यों ही रहते हैं નાક છે નિરકગતિને ચગ્ય પ્રાણાતિપાત આદિ કમની, તેમને ભોગવીને નિર્જર કરી નાખે છે, તેઓ તે પર્યાયમાંથી છૂટી જાય છે. આ રીતે નારમાં ઘટાડે થાય છે. અને કેટલીક વખત એવું પણ બને છે કે જેટલાં નારક છે હતાં એટલા જ રહે છે, તેમાં વધારો કે ઘટાડે થતું નથી, આ રીતે તેમ नामा अवस्थितता समापी. “जहा नेरइया एवं जाव वेमाणिया" वैभानि પર્યાની દેવાની વૃદ્ધિ, હાનિ અને અવસ્થિતિના વિષયમાં પણ આ પ્રમાણેજ સમજવું. એટલે કે તેઓની સંખ્યા કયારેક વધે છે, કયારેક ઘટે છે, અને ध्या२४ २८सी डाय मेटली पर २९ छ. महा 'जाव' (यन्त ) ५४था ૨૨ દંડકો દ્વારા પ્રતિપાદિત કરવા ચગ્ય ભવનપતિથી લઈને જ્યોતિર્ષિક પર્ય
દેને ગ્રહણ કરવામાં આવ્યા છે. હવે સિદ્ધ પરમાત્માઓ વિષે ગતિમ વામી પ્રશ્ન પૂછે છે