________________
प्रमेयचन्द्रिका टी० श० ५ ० ६ ० ६ पुलस्वरूपनिरूपणम् ६९ देशः, स द्रव्यतः, क्षेत्रतः, भावतश्च द्विधाऽपि स्यात् सभदेशः अप्रदेशश्च, तथा यो भावतः सपदेशः,स द्रव्य-क्षेत्र-कालैः द्विधाऽपि स्या-सप्रदेशोऽप्रदेशश्चेति । अथ एषामेव द्रव्यादितः सप्रदेशाऽप्रदेशानाम् अल्प-बहुत्वं प्रतिपादयति-'एएसिणं भंते' इत्यादि । 'एएसिणं भंते ! पोग्गलाणं दवादेसेणं, खेत्तादेसेणं, कालादेसेणं, भावादसेणं, सपएसाणं कयरे, कयरेहितो जाच-विसेसाहिया वा ?' नारदपुत्रो निग्रन्थीपुत्रं पृच्छति-हे भदन्त ! एतेषां खलु पुद्गलानां द्रव्यादेशेन, क्षेत्रादेशेन, कालादेशेन, भावादेशेन सप्रदेशानाम् अपदेशानां च मध्ये कतरे, कतरेभ्यः पुद्. की अपेक्षा से सप्रदेशत्व और अप्रदेशत्व की भजना कही गई है। (जहो व्यओ तहा कालओ भावओ वि) द्रव्य की अपेक्षा की तरह काल और भाव की अपेक्षा से भी सप्रदेशत्व और अप्रदेशत्व के
आलापक जान लेना चाहिये-तथा च-जो काल की अपेक्षा से सप्रदेश होता है, वह द्रव्य, क्षेत्र और भाव की अपेक्षा से सप्रदेश भी होता है और अप्रदेश भी होता है। जो भाव की अपेक्षा सप्रदेश होता है, वह द्रव्य, क्षेत्र और काल की अपेक्षा दो प्रकार का होता है। ____अब सूत्रकार द्रव्यादिककी अपेक्षासे इन्हीं सप्रदेशों और अप्रदेशों का अल्प बहुत्व प्रतिपादन करते हैं-(एएसिणं भंते !) इत्यादि (एएसि णं भंते! पोग्गलाणं व्वादेसेणं खेत्तादेसेणं :कालादेसेणं भावादेसेणं अपएसाणं कयरे कयरेहितो जाव विसेसाहिया वा ) नारदपुत्र निर्ग्रन्थी पुत्र से पूछ रहे हैं कि हे भदन्त ! द्रव्य, क्षेत्र, काल और भावकी अपेक्षा અપેક્ષાએ સપ્રદેશી પુલમાં ભાવની અપેક્ષાએ સપ્રદેશત્વ અને અપ્રદેશવને वि४६ स्वी२ ज्यों छे. ( जहा दवभो तहा कोलओ भावओ वि) द्रव्यनी અપેક્ષાએ જે પ્રમાણે સપ્રદેશવ અને અપ્રદેશત્વનું પ્રતિપાદન કરવામાં આવ્યું છે, એજ પ્રમાણે કાળ અને ભાવની અપેક્ષાએ પણ પતલના સપ્રદેશત્વ અને અપ્રદેશત્વનું પ્રતિપાદન કરવું જોઈએ. વળી જે કાળની અપેક્ષાએ સપ્રદેશ હોય છે, તે દ્રવ્ય, ક્ષેત્ર અને ભાવની અપેક્ષાએ સપ્રદેશ પણ હોઈ શકે છે. જે પુતલ ભાવની અપેક્ષાએ સપ્રદેશ હોય છે, તે દ્રવ્ય, કાળ અને ક્ષેત્રની અપક્ષાએ બને પ્રકારના હોઈ શકે છે.
હવે સૂત્રકાર દ્વવ્યાદિકની અપેક્ષાએ તે સપ્રદેશ અને અપ્રદેશ પલેની reyat भने मधिरता विशनु ४थन रे छ-(एएसि णं भंते ! पोग्गलाण' दन्वादेसेणं खेचादेसेण, कालादेसेण', आवादेसेण सपएसाण' अपएसाण कयरे कयरेहितो जाव विसेसाहिया वा ) ना२६पुत्र मार नियापुत्र भगारने પૂછે છે કે હે ભદન્ત' દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવની અપેક્ષાએ જે પુલને