________________
प्रमैयचन्द्रिका टी० श० ५ उ० ८ सू० १ पुद्गलस्वरूपनिरूपणम् ६०५ नारयपुत्ते अणगारे नियंठिपुत्तअणगारं एवं बयासी'-ततो निर्गन्यीपुत्रस्योक्तपश्नश्रवणानन्तरं खलु स नारदपुत्रः अनगारः निग्रन्थीपुत्रम् अनगारम् एवं वक्ष्यमाणप्रकारेण अवादीत् -'दव्यादेसेण वि मे अञ्जो ! सन्त्रपोग्गला सअड्ढा, समज्झा, सपएसा, णो अणड्डा, अमज्झा, अपएसा ' हे आर्य ! निग्रन्थीपुत्र ! मे मम बुद्धिविषये द्रव्यादेशेनापि द्रव्यापेक्षयापि सर्वपुद्गलाः सार्धाः, समध्याः, सप्रदेशाः, नो अनर्धाः, अमध्याः, अप्रदेशाः सन्ति, एवं 'खेत्तादेसेण वि, कालादेसेण वि, भावादेसेण वि, एवमेव' क्षेत्रादेशेनापि, कालादेशेनापि, भावादेशेनापि एवमेवपूर्वोक्तवदेव सर्वपुद्गलाः सार्धाः, समध्याः, सप्रदेशाः सन्ति, नो अनर्धाः, अमध्याः, अपदेशाः सन्ति, इति नारदपुत्रस्य समाधानम् , 'तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी'-ततः खलु स निर्गन्थीपुत्रः अनगारः नारदपुत्रम् अनगारस् एवं वक्ष्यमाणरीत्या अवादीत्-'जइ णं हे अज्जो ! दयादेसेणं सचपोग्गला, स अड्डा, समझा, सपएसा, णो अणड्डा, अपएसा' हे आर्य ! यदि खलु द्रव्यादेशेन सर्वपुद्गलाः सार्धाः, समध्या, सप्रदेशाः, नो अनर्धाः, अमध्याः, अप्रदेशाः तहि — एवं ते परमाणुपोग्गले वि सअड़े, समज्ञ, सपएसे, णो अणड़े, अमज्झे, अपएसे' एवम् उक्तरीत्या ते तव बुद्धिविपये परमाणुपुद्गलोऽपि साधः उनसे प्रश्नरूप में पूछी है। जब वे (दव्वादेसेणं वि मे अजो । सव्वपो. ग्गला म अड्डा, समझा, सपएसा, णो अणड्डा, अमज्झा, अपएसा) इस सूत्र से लेकर (भावादेसेणं वि एवं चेव) यहां तक के सूत्रों द्वारा उनके द्वारा स्वीकृत किया मन्तव्य उत्तररूप में ज्ञात कर चुके तब निग्रंन्धीपुन अनगारने उनले उनके मन्तव्य में आपत्ति उपस्थित करते हुए क्या कहा सो ही प्रकट किया जाता है-(जइणं हे अजो! दव्वादेसेणं सव्वपोग्गला स अडा, समज्झा, सपएसा, णो अणडा, अपएसा एवं ते परमाणु पोग्गले वि स अड्डे, समझे, सपएसे, णो अणड्डे, अमज्झे, अपएसे ) निर्ग्रन्थीपुन अनगार ने उनसे ऐसा कहा कि यदि द्रव्य सुधी भने प्रश्न पूछी छे. (दव्वादेसेण वि मे जज्जो! सव्वपोग्गला स अड्ढा, समज्झा, सपएसा, णो अणड्ढा, अमज्झा, अपएसा ) ॥ सूत्रथी धन (भाशदेसेण' वि एवंचेव) मा सूत्र सुधीना सूत्री द्वारा तमना દ્વારા સ્વીકૃત કરાયેલા મંતવ્યને ઉત્તર રૂપે જાણી લીધા પછી નિર્ચથીપુત્ર અણગારે તેમની માન્યતાને સ્વીકાર કરવામાં શી મુશ્કેલી છે તે દર્શાવવા માટે ४धु-(जइण हे अज्जो! व्वादेसेण सव्व पोग्गला, स अड्ढा, समझा, सपर एसा, णो अणड्ढा, अमज्झा, अपएसा, एवं ते परमाणुपोग्गले वि सअड्ढे, समझे, सपएसे, णो अणड्ढे, अमज्झे, अपएसे) . माय ! ने मापनी