________________
प्रमेयचन्द्रिका टीका श०५ उ० ८ १० १ पुदगलस्वरूपनिरूपणम् ५९३ सपदेशः । यदि खलु आर्य 'कालादेशेन सर्वपुद्गलाः सार्धाः, समध्याः, सप्रदेशाः, एवं ते एकसमयस्थितिकोऽपि पुद्गलः साधः, समध्यः, सप्रदेशः, तदेव । यदि खलु आर्य ! भावादेशेन सर्वपुद्गलाः सार्धाः, समध्याः, सप्रदेसाः, एवं ते एक गुणकालकोऽपि पुद्गलः सार्धः, समध्यः, समदेशः, तदेव । अथ ते एवं न भवति, ततो यद् वदसि -- 'द्रव्यादेशेनापि सर्वपद्गलाः सार्धाः, (जइणं अज्जो ! कालोदेशेणं सबपोग्गलास अट्टा, समझामपएसा) हे आर्य ! यदि काल की अपेक्षा ममस्त पुद्गल सार्थ, समध्य और प्रदेशसहित माने जावें ( एवं ते एगसमय टिइए वि पोग्ग स अड़े समझे) तो इस तरह से एक समय की स्थितिवाला पुनल भी सार्थ, लमध्य
और प्रदेशसहित माना जावेगा । (जणं अज्झो ! मावादेमेणं सत्रपोग्गला स अट्टा, समझा, सपएला-एवं ते एगणनालए वि पोग्गले स अड़े समज्ञ सपएसे तं चेन' यदि हे आर्य | भाव की अपेक्षा समस्त पुद्गल साध समय और प्रदेश सहित माना जाये तो इस स्थिति में कृष्णगुण का एक अंश वाला पुद्गल भी अर्धभाग सहित, मध्यभागसहित और प्रदेश सहित माना जायेगा, अनर्ध, अमध्य और अप्रदेश नहीं माना जावेगा, (अह ते एवं न भवइ तो जं वयलि-दव्यादेसेणं वि सव्वपोरगलास अडा, समझा, सपएसा, णो अणड़ा, अमज्शा, अपएसा-एवं खेत्तकालभावादेलेण वि तंणमिच्छा) और जो तुम्हारे मता
(जइण अज्नो ! कालादेसेण सव्वपोगगला सअड्ढा, समज्जा, सपएसा) हे આર્ય ! જે કાળની અપેક્ષાએ સમસ્ત પુદ્ગલોને અર્ધભાગ, મધ્યભાગ અને प्रदेशथा युद्धत भानामा यावे, (एवं ते एगसमयदिइए वि पोग्गले सडडे, समज्झे) तो मे समयनी स्थिति पुरसने ५Y A1, मध्यमांग भने प्रशथी युक्त मान ५. (जण अज्जो! भावादेखणं सधपोग्गला सअड्ढा, समझा, सपएसा-एवं ते एगगुणकालए वि पोग्गले सअड्ढे, समझे, सपएसे तं चेत्र) आर्य ! सावनी अपेक्षा समरत दक्षाने अथભાગ સહિત અને પ્રદેશ સહિત માનવામાં આવે, તે કૃષ્ણગુણના એક અંશ. વાળા પુલને પણ અભાગ સહિત, મધ્યભાગ સહિત અને પ્રદેશ સહિત માનવું પડશે તેને અર્ધભાગ રહિત, મધ્યભાગ રહિત અને પ્રદેશ રહિત માની शाशे नही ( अह ते - एव न भवइ, तो जे वयसि-दन्वादेसणं वि सव्व पोग्गला सअड्ढा, समझा, सरएसा, णो अणड्ढा, अमज्झा, अपएसा-एवं खेत्तकाल भावादेसेण वि-तण मिच्छा) भने ने मारी मान्यता अनुसार ये न
भ७५