________________
भगवतीस्त्र छाया-तस्मिन् काले, तस्मिन समये रानगृहं नाम नगरमासीत् , यावत्पर्पत् प्रतिगता । तस्मिन् काले, तरिमन् समये, श्रमणरय भगवतो महावीरस्य अन्तेवासी नारदपुत्रो नाम अनगारः प्रकृतिमद्रका, यावत्-विहरति ! तस्मिन् काले, तस्मिन् समये, श्रमणस्य भगवतो महावीरस्य यावत्-अन्तेवासी निग्रन्थीपुत्रो नाम अनगारः प्रकृतिमद्रका, यावत्-विहरति । ततः स निग्रन्थी पुत्रोऽनगारो
पुद्गल वक्तव्यता 'तेणं कालेणं तेणं समएणं ' इत्यादि ।
सूत्रार्थ-( तेणं कालेणं तेणं समापणं) उस काल में और उस समय में (गयगिहे नाम नपरे होत्था ) राजगृह नाम का नगर था। (जाय परिसा पडिगया ) यावत् परिपदा पीछे आई (तेणं कालेणं तेणं समएणं समणस्त भगवमो महावीरस्त अंतेवासी णास्यपुत्ते णाम अणभारे पगभद्दए जाब विहरइ ) उस काल में और उम समय में श्रमण भगवान महावीर प्रसु के शिष्य जिनका नाम नारदपुत्र अनगार था और जो प्रकृति से भद्र थे यावत् तप 'संयम से विचरते थे। ( तेणं कालेणं तेणं, समरणं समणस्स भगवओ महावीरस्म जाच अंतेवासी नियंठीपुत्ते णाम अणगारे पगइभदए जाव विहरइ ) उस काल में और उस समय में अयण भगवान महावीर के यावत् एक दूसरे शिष्य भी थे-जिनका नाम निर्ग्रन्थीपन अनागार था और जो प्रकृति से भद्र यावत् तप संयम से विचरते थे। (तएणं से नियंठिपुत्ते अणगारे
पुद्गल वक्तव्यता" तेणं कालेणं तेणं समएणं " त्याहि
सूत्रार्थ-(तेणं कालेणं तेणं समएण) अणे मनाते समये (रायः गिहे नाम नयरे होत्था) २०१७ नोभे नगर तुं (जाव परिसा पडिगया) परिषद पाछी री त्यां सुधाना समस्त सूत्रपा: मडी अडए ४२३. (तेर्ण कालेणं तेणं समएण समणरस भगवओ महावीरस्स अंतेवासी गारयपुत्ते णाम अणगारे पगइभद्दए जाव विहरइ) ते अणे भने त समये श्रम ससवान મહાવીર પ્રભુના નારદ-પુત્ર અણગાર નામના શિષ્ય હતા. તેઓ ભદ્ર પ્રકૃતિपापा उता, (यात.) त५ मने सयम पूर्व पियरता उता ( तेणं कालेणं तेणं समएणं रमणरस भगवओ महावीरस्स जाव अंतेवासी नियंठीपुत्ते णाम अणगारे पगइभदए जाव विहरई) ते आण मन ते समय श्रम सगवान महावीरना નિર્ચથી પુત્ર અણગાર નામના બીજા પણ એક શિષ્ય હતા. તેઓ પણ પ્રકૃતિ. ભદ્ર આદિ ગુણવાળા હતા અને તપ અને સંયમ પૂર્વક વિચરતા હતા.