________________
प्रमेयचन्द्रिका टी० श० ५ उ० ८ सू० १ पुद्गलस्वरूपनिरूपणम् ५८२ यत्रैव नारदपुत्रोऽनगारस्त त्रैय उपागच्छति, उपागत्य नारदपुत्रम् अनगारम् एवम् अवादोत्-सर्वपुद्गलास्ते आर्य ! किं सार्धाः, समध्या', सपदेशाः, उताहो अनर्धाः, अमध्याः , अप्रदेशाः ? । आर्य ! इति नारदपुत्रोऽनगारः निर्गन्थीपुत्रम् अनगारस् , एवम् अवादी-सर्वपुद्गलाः मे आर्य ! सार्धाः, समध्याः, सप्रदेशाः, नो अनर्धाः, अमध्याः, अपदेशाः । ततः स निर्ग्रन्थीपुत्रः अनगारः नारदपुत्रमनगारम् एवम् जेणामेव नारयपुत्ते अणगोरे, तेणामेव उदागच्छद, उवागच्छित्ता नारयपुत्तं अणगारं एवं क्यासी ) इनके बाद निर्ग्रन्थीपुत्र अनागार जहां नारदपुत्र अनागार थे-वहां आये, आकर के उन्होंने नारदपुत्र अनागार से इस प्रकार से पूछा-(सोग्गला ते अज्जो । किं लअडा समझा, सपएला, उदाहु-अणड़ा अमज्झा, अपएसा !) हे आयें । तुम्हारे मतानुसार क्या समस्त पुनल अर्धमागसहित मध्यभोगसहित और प्रदेशसहित हैं ! या अर्धभोगरहित, मध्य भागरहित और प्रदेशरहित हैं। (अज्जोत्ति नारयपुत्ते अणगारे नियठिपुत्तं अणगारं एव वयासी-सव्वे पुग्गला ले अज्जो । स अड्डा समज्झा सपएसा णो अणड्डा, अमज्झा, अपएसा) हे आर्य! ऐसा कहकर नारदपुत्र अनागारने निर्ग्रन्थीपुत्र अन. गार से ऐसा कहा-हे आर्य ! मेरे मतानुसार-मेरी मान्यताके अनुसार समस्त पुद्गल अर्धमाग सहित हैं,मध्यभाग सहित हैं और प्रदेश सहित हैं। वे अर्धमाग रहित नहीं हैं,मध्यभाग रहित नहीं हैं और प्रदेश रहित (तएण से नियंठीपुत्ते अणगारे जेणाभेव नारयपुत्ते अणगारे, तेणामेव उवागच्छा, उवागच्छित्ता नारयपुत्त अणगार एवं वयासी) त्यारमा (परिष विराया પછી) જ્યાં નારદપુત્ર અણગાર વિરાજમાન હતાં ત્યાં નિર્ચથીપુત્ર અણગાર આવ્યા. ત્યાં આવીને તેમણે નારદપુત્ર અણગારને આ પ્રમાણે પૂછયું– (सव्वपोग्गला ते अज्जो ! किं सअड़्ढा, समज्झा, सपएसो, उदाहु अणड्ढा, अमज्झा, अपएसा ?) ड माय ! मापना मतानुसार शुं समस्त पदमा અર્ધભાગ સહિત, મધ્યભાગ સહિત અને પ્રદેશ સહિત છે? અથવા અર્ધमा २ति, मध्यमा २हित मने प्रदेश २हित छ ? (अज्जो त्ति नोरयपुत्ते अणगारे नियठिपुत्तं अगणारं एवं वयासी-सव्वे पुगगला मे अज्जो ! स अडूढा. समझा, सपएसा, णो अणड्ढा, अमझो, अपएसा) " 3 मार्य !" સંબોધન કરીને નારદપુત્ર અણગારે નિગ્રંથીપુત્ર અણગારને એવું કહ્યું કે
મારી માન્યતા અનુસાર સમસ્ત પુદ્ગલ અર્ધભાગ સહિત, મધ્યભાગ સહિત અને પ્રદેશ સહિત હોય છે, તેઓ અભાગ રહિત, મધ્યભાગ રહિત અને