________________
भगवती अणगारे नियंठिपुत्तं अणगारं एवं वयासी-दव्वादेसेणं वि मे अजो ! सम्बपोग्गला सअड्डा, समज्झा, सपएसा, णो अणडा अमज्झा, अपएसा, खेत्तादेसेण वि, कालादेसेण वि, भावादे. सेण वि, एवं चेव । तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी-जइ णं हे अज्जो ! दव्वादेसेणं, सब पोग्गला सअड्डा, समज्झा, सपएसा, णो अणड्डा, अमज्झा, अपएसा, एवं ते परमाणुपोग्गले वि सअड्डे, समझे, सपएसे, णो अणड्डे, अमझे, अपएसे, जइ णं अजो ! खेत्तादेसेण वि सव्वपोग्गला, सअड्डा, लमज्झा, सपएसा, एवं ते एगपएसोगाढे वि पोग्गले सअड्डे समझे, सपएसे । जइणं अज्जो! कालादेसेणं सव्वपोग्गला सअड्डा, समज्झा, सपएसा, एवं ते एगसमयट्ठिइए वि पोग्गले सअड्डे, समझे, सपएसे, तं चेव । जइणं अज्जो! भावादेसेणं सव्वपोग्गला सअड्डा, समझा सपएसा, एवं ते एगगुणकालए वि पोग्गले स अड्डे. समज्झे, सपएसे तं चेव, अह ते एवं न भवइ, तो जं वयसि-दव्वा देसेण वि सव्वपोग्गला, सअड्डा, समज्झा, णो अणड्डा, अमज्झा, अपएसा, एवं खेत्त-काल-भावादेसेण वि, तं गं मिच्छा। तएणं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासीणो खल्लु देवाणुप्पिया! एयमढे जाणामो, पासामो, जइणं देवाणु: प्पिया णो गिलायंति, परिकहित्तए तं इच्छामिणं देवाणुप्पियाणं अंतिए एयमटुं सोचा, निसम्म, जाणित्तए । तएणं से नियंठि