________________
प्रमेयचन्द्रिका टी००५३०८०१ पुद्गलस्वरूपनिरूपणम्
पुद्गल वक्तव्यता
1
मूलम् तेणं कालेणं, तेणं समएणं, रायगिहे नामं नयरे होत्था, जाव परिसा पडिगया । तेणं कालेण, तेणं समएणं समणस्स भगवओ महावीरस्तु अंतेवासी णारयपुत्ते णामं अणगारे पगइभद्दए, जाव - विहरइ । तेणं कालेणं, तेणं समएणं समणस्स भगवओ महावीरस्रा जाव - अंतेवासी नियंठिपुत्ते णामं अणगारे पगइ भद्दए जाव विहरइ । तएणं से नियंठिपुत्ते अणगारे जेणामेव नारयपुते अणगारे तेणामेव उवागच्छर, उवागच्छित्ता नारयपुत्तं अणगारं एवं व्यासी- सव्वपोग्गला ते अज्जो ! किं सअड्डा, समज्झा, लपएमा उदाहु अणड्डा, अमज्झा, अपएसा ? अज्जो ! ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी- सव्त्र पोग्गला मे अजो ! सअड्डा, समज्झा, स पसा णो अड्डा, अमज्झा, अपएसा । तएण से नियंठिपुत्ते अणगारे नारयपुतं अणगारं एवं वयासी-जइ णं ते । अज्जो ! सव्वपोग्गला सअड्डा, समज्झा, सपएसा, णो अणड्ढा, अमज्झा, अपएसा, किं दव्वादेसेणं अज्जो ! सव्वपोग्गला सअड्डा, समज्झा, सपएसा, णो अणड्डा, अमज्झा, अपएसा ? खेत्ता देसेणं अज्जो ! सव्वपोग्गला सअड्डा तह चेव ? कालादेसेणं अजो ? तं चैव ? भावादेसेणं अजो तं चेत्र ? । तए णं से णारयपुत्ते
५८५
के विषय में भी इसी प्रकार की विचारणा, कालकी अपेक्षा से जीवमात्र के साथ लगती हुई इसी प्रकार की विचारणा ।
સિદ્ધો વિષે પણ એજ પ્રકારની વિયારા, કાળની અપેક્ષાએ જીવમાત્રને લાગુ પડતી આ પ્રકારની ખાખતાની વિચારણા.
भ ७४