________________
५४४
भगवतीसरे छाया-" यस्मात् तत्र अन्यत्र च द्रव्ये क्षेत्रावगाहनासु च ।
ते एव पर्यवाः सन्ति, ततस्तदद्धा अंस ख्यगुणा । ॥ ११ ॥ आह अनेकान्तोऽयं द्रव्योपरमे गुणानामवस्थानम् । गुणविपरिणामे च द्रविशेषश्च नैकान्तः । ॥ १२ ॥ " विपरिणते द्रव्ये कस्मिन् गुणपरिणतिर्भवेत् युगपत् , कस्मिन्नपि पुनस्तदवस्थेऽपि भवति गुणविपरिणामः । ॥ १३ ॥ भण्णने सत्यं किं पुनर्गुणवाहल्यात् न सर्वगुणनाशः
द्रव्यस्य तदन्यत्वेऽपि वहुतराणां गुणानां स्थितिः।। १५ । इति ।मु०६। नायिकासुरकुमारादीनाम् एकेन्द्रियादीनां च सारम्भानारम्भादिवक्तव्यता
मूलम्-नेरइया णं भंते ! किं सारंभा, सपरिग्गहा, उदाहु अणारंभा, अपरिग्गहा ? गोयमा ! नेरइया सारंभा, सपरिग्गहा, णो अणारंभा, णो अपरिग्गहा । से केणट्रेणं जाव-अपरिग्गहा? गोयमा ! नेरइया णं पुढवीकायं समारंभंति, जाव-तसकार्य समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवति, सचित्ताऽ-चित्तमोसियाइं दव्वाई परिग्गहियाइं भवंति,
इन गाथाओं का भावार्थ केवल इतना ही है कि द्रव्यावस्थान में, क्षेत्रावस्थान में, तथा अवगाहनावस्थान में वे की वे ही पर्यायें रहती हैं, इसलिये भावस्थानायुष्क असंख्यात गुणा हैं द्रव्य के उपर होने पर । भी गुणों का अवस्थान रहता है। सो ऐसा यह कथन अनेकान्तरूप है क्यों कि गुणों में विपरिणाम भी होता है । गुणों को विपरिणति में द्रव्य के स्वभाव में परिणमन नहीं होता है यह एकान्त नहीं है। बाकी की गाथाओं का अर्थ सुगम है । सू०६॥
આ ગાથાઓનું તાત્પર્ય કેવળ એટલું જ છે કે દ્રવ્યાવસ્થાનમાં, ક્ષેત્રા- . વસ્થાનમાં તથા અવગાહનાવસ્થામાં એની એજ પર્યાય રહે છે, તે કારણે ભાવસ્થાનાયુ અસંખ્યાતંગણું છે. દ્રવ્યને વિનાશ થવા છતાં પણ ગુણનું અસ્તિત્વ રહે છે. તે આવું કથન અનેકાન્તરૂપ છે, કારણ કે ગુણેમાં વિપरिणाम (महल) थाय छे. गुयानी विपरिणतिभा द्रश्यना सामi . परिमन यतुं नथी. माजीनाथा-मान। म स२१ छ. ॥ सू. ६॥