________________
भगवती सूत्रे
परिणयस्त्र णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहणणं एवं समयं उक्को सेणं आवलिय़ाए असंखेज्जड्भागं ॥ सू० ५ ॥
५०६
छाया - परमाणुपुद्गलः खलु भदन्त ! कान्तः कियच्चिरं भवति ? गौतम ! जघन्येन एकं समयम्, उत्कर्षेण असंख्येयं कालम्, एवं यावत् - अनन्तप्रदेशिकः । एकप्रदेशावगाढः खलु भदन्त ! पुद्गलः सैजः तस्मिन् वा स्थाने, अन्यस्मिन् वा स्थाने कालतः कियच्चिरं भवति ? गौतम ! जघन्येन एकं समयम्, उत्कर्षेण
परमाणु पुल आदि की स्थिति एवं अन्तरकाल की वक्तव्यता( परमाणु पोग्गणं सं ) इत्यादि ।
सूत्रार्थ - ( परमाणुपोग्गलेणं भंते । कालओ केवचिरं होइ ) हे भदन्तं ! परमाणु पुगल काल की अपेक्षा कितने समय तक रहना है ? अर्थात् परमाणु पुत्र की स्थिति कितनी है ? ( गोयना ! जहणेणं, एगं समयं उक्को सेणं असंखेज्ज कालं एवं जाव अनंनपरमिओ) हे गौतम परमाणु पुल की स्थिति कम से कम एक समय की है और अधिक से अधिक असंख्यात कोल की है । इसी तरह से यावत् अनन्तप्रदेशिक स्कन्ध तक के कन्धों को स्थिति जाननी चाहिये । ( एगपएसोगादे णं भंते ! पोग्गले सेए तम्सि वा ठाणे, अन्नस्मि वा ठाणे कालओ केवचिरं होइ ) हे भदन्त ! आकाश के एक प्रदेश में अवगाढ़ हुआ पुद्गल उसी
પરમાણુ પુદ્ગલ આદિની સ્થિતિ અને અન્તરકાળનું નિરૂપણુ
CC
परमाणु पोगले भने ! " इत्याहि
सूत्रार्थ - (परमाणु पोग्गलेणं भांते ! कालओ केवच्चिरं होइ ? ) हे लहन्त ! પરમાણુ પુદ્ગલ કાળની અપેક્ષાએ કેટલા સમય રહે છે ? એટલે કે તેની સ્થિતિ કેટલા કાળની રહે છે ?
" गोयमा ! जद्दण्णेण एवं समयं उक्कोसेण' अस खेज्जं कालं एवं जाव अणं तपपसिओ " हे गौतम! परमाणु युद्धनी स्थिति ( मे पर्यायभां रडेવાના કાળ ) એછામાં એછી એક સમયની અને વધારેમાં વધારેમાં વધારે અસખ્યાત કાળની છે. અનંત પ્રદેશિક સન્ય પન્તના સમસ્ત સ્કન્યાની સ્થિતિ પણ એટલી જ સમજવી.
" एगपएसोगाढे ण भंते ! पोग्गले सेए तम्मि वा ठाणे, अन्नम्भ वा. ठाणे कालओ bafvar होइ ? ) हे लहन्त ! आाशना मे अहेशभां रहे, युद्धस