________________
प्रमेयंचन्द्रिका टी0 श०५ उ०७ सू०५ परमाणुपुद्गलादीनां स्वपनिरूपणम् ६०५ पणेणं एंगं समयं, उक्कोसेणं असंखेनं कालं, एवं जावअणंतगुणकालए। एवं वण्ण-गंध-रस-फासं जाव-अणंतगुणलुक्खे । एवं सुहमपरिणए पोग्गले, एवं बादरपरिणए पोग्गले । सद्दपरिणए ण भंते ! पोन्गले कालओ केवच्चिरं होइ ? गोयमा ! जहणेणं एग समयं, उक्कोसेणं आवलियाए असंखेजइभागं, असदपरिणए जहा एगगुणकालए । परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहणेणं एगं समय, उक्कोसेणं असंखेनं कालं दुप्पएसियरस णं भंते ! खंधस्ल अंतरं कालओ केच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं अणतं कालं। एवं जाव-अणंतपएसिओ । एगपएसोगाढस्स णं भंते ! पोग्गलस्स सेयस्स अंतरं कालओ केवच्चिर होइ? गोयमा ! जहणणेणं एगं. समयं, उक्कोसेणं असंखेनं कालं। एवं जाव - असंखेजपएसोगाढे। एंगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवलियरं होइ ? गोयमा ! जहण्णेणं एगं समय,उक्कोसेणं आवलियाए असंखजइभागं । एवं जाव-असंखेज्जपएसोगाढे । वन्न-गंध-- रस-फास-सुहम परिणय-बायरपरिणयाणं, एतेसिं जं चैव संचिट्ठणा तं चेव अंतरं पि भाणियव्वं । सहपरिणयस्त णं भंते ! पोग्गलस्स अंतर कालओ केवच्चिरं होइ? गोयमा! जहण्णेणं एग समय, उक्कोसेणं असंखज्ज कालं । असहभ६४