________________
प्रमैयचन्द्रिका टी० श. ५ 3०७ सू०२ परमाणुपद्गलादिस्वरूपनिरूपणम ४७१,, छियेत, भियेव' इति स्थाने ' आद्रः स्यात् ' इति वक्तव्यम् । एवं गंगाए महानईए पडिसोयं हव्यं आगच्छेज्जा, तहिं विणिहाय आबज्जेज्जा' एवं तथैव गङ्गायाः महानद्याः प्रतिस्रोतः प्रवाहे अनन्तप्रदेशिकपुद्गलस्कन्धः आगच्छेत् , तत्र गङ्गापः वाहमध्यपदेशविषये 'छियेत, मिद्येत' इतिस्थाने विनिघातं प्रतिस्खलनम् आपघेत' इति वक्तव्यम् । एवम् ' उदगावत्तं वा, उदगवि, ओगाहेज, सेणं तत्थ परियावज्जेज्ज' उदकावर्तम् अम्भसां अमिम् , उदकविन्दु वा अनन्तप्रदेशिकः पुद्गलस्कन्धः अवगाहेत प्रविशेत् स खलु तत्र उदकावते, उदकविन्दौ वा पर्या पद्येत विनश्येत्' इत्येतावत्सम्बन्धे प्रश्नोत्तरालापकाः पूर्ववदेव स्वयमेवोहनीयाः। मेघ के बीच में प्रवेश करता है-तब वह वहां पर छिदता भिदता नहीं है, किन्तु वह वहां गीला हो जाता है ऐमा जानना चाहिये। यही अ. सिधारा के ऊपर अवगाहित होने के संबंध में कथित आलापक की अपेक्षा इस विषय में कथित आलापक में विशेषता है। ( एवं गंगाए महानईए पडिसोयं हवं आगच्छेजा तहिं विणिघायं आवज्जेज्जा)इस तरह से कोई एक स्थूलपरिणाम वाला अनन्तप्रदेशी स्कन्ध जब गंगा महानदी के प्रवाह में पतित हो जाता है-तब वह वहां पर प्रतिस्खलित होता है एसा जानना चाहिये। अतः (छियेत भित) के स्थान में (विनिघातं) इम पद को बोलना चाहिये । ( एवं उदगावत्तं वा उदगबिंदु वा ओगाहेज़्ज से ण तत्थ परियावज्जेज्ज) इसी तरह से जव
अनंतप्रदेशों वाला स्कन्ध पानी की मवर में पड़ जाता है अथवा जलकी बिन्दु में पड़ जाता है तब वह वहां नष्ट हो जाता है इस संबंध में भी ત્યારે તે ત્યાં છેદાતિ-ભેદ નથી, પણ તે ત્યાં ભીંજવાય છે. અસિધાર આદિ ઉપર અવંગાહિત અનંત પ્રદેશી ઔધનું છેદન–ભેદન થાય છે, ત્યારે ઉપરોક્ત મહામેઘમાં પ્રવેશ કરનાર અનંત પ્રદેશ સ્કંધ ભીંજવાય છે, એટલી જ આ ४थनमा विशिष्टता छ. " एवं गंगाए महानईए पडिसोयं हव्वं आगच्छेज्जा तहिं विणिघाय आवज्जेज्जा" मेरा प्रमाणे न्यारे मे स्थू३ परिणामपाणी અનંત પ્રદેશ સ્કંધ જ્યારે ગંગા-મહા નદીના પ્રવાહમાં પડી જાય છે, ત્યારે ते त्या प्रतिमलित थाय छे से समातेथी १ . छिद्यत भित" नी श्यामे “ विनिघात' " मा पहने। प्रयोग राय छे "एवं उदगावत वा उदगविंदु वा ओगाहेज्ज से ण तत्थ परियावज्जेज्ज" मेरी प्रमाणे रे અનંત પ્રદેશવાળો સ્કન્ધ પાણીના વમળમાં પડી જાય છે અથવા પાણીના બિંદુમાં પડી જાય છે, ત્યારે તે ત્યા નાશ પામી જાય છે. આ વિષયના પણ