________________
भगवतीसूचे
गोयमा ! जेणं परं अलिएणं, असंतवयणेणं, अब्भक्खाणेणं अब्भक्खाइ, तस्स णं तहप्पगारा चेव कम्मा कजंति, जत्थेव णं अभिसमागच्छइ, तत्थेव णं पडिसंवेदेइ, तओ से पच्छा वेदेइ, सेवं भंते ! सेवं भंते ! ति ॥ सू० ९ ॥
छाया- यः खलु भदन्त ! परम् अलीकेन, असद्भूतेन, अभ्याख्यानेन अभ्याख्याति' तस्य किंधकाराणि कर्माणि-क्रियन्ते ! गौतम ! यः परम् अलीकेन, असता-अभ्याख्यानेन, अभ्याख्याति, तस्य तथाप्रकाराणि चैव कर्माणि
मृषावादिवक्तव्यता
'जेणं भंते !' इत्यादि। सूत्रार्थ-(जे णं भंते ! परं अलिएणं असम्भूएणं अभक्खाणेणं अभक्खाइ, तस्सणं कहप्पगारा कम्मा कज्जति ?) हे भदन्त ! जोमनुष्य अलीक-असत्य और असद्भूत-अविद्यमान ऐसे अभ्याख्यान-आरोप द्वारा दूसरों को दूषित करना है, उसके किस प्रकार के कर्मों का बंध होता है ? (गोयमा) हे गौतम ! (जे णं परं अलिएणं असंतवयणेणं अभक्खाणेणं अब्भक्खाइ, तस्स णं तहप्परोगा चेव कम्मा कज्जति, जत्थेव णं अभिसमागच्छइ, तत्थेव णं पडिसंवेदेइ, तो पच्छा वेदेइ, सेवं भंते ! सेवं भंते ! ति) जो मनुष्य दूमरे को अलीक-असत्य और असदुद्भूत-अविद्यमान, ऐसे अभ्याख्यान द्वारा, दूपित करता है, उसे
મૃષાવાદ વિષે વક્તવ્યતા(जे णं भंते ) त्याह
सूत्रार्थ-(जे णं भंते परं अलिएणं असब्भूएणं अभक्खाणेणं अभक्खाइ, तस्स णं कहप्पगारा कम्मा कति ?) Hard! २ मनुष्य पूड! मने मवि. ઘમાન અભ્યાખ્યાન આક્ષેપ-આળ (ખે. દષારોપણ) દ્વારા બીજાને દૂષિત ४२ छ, ते भाणुस ४या ४२ri भनि मध ४२ छ ? (गोयमा!) गौतम ! (जे णं परं अलिएणं असंतवयणेणं अभक्खाणेणं अभक्खाइ, तस्त णं-तहप्पगारा चेव कम्मा कन्जति, जत्थेव णं अभिसमागच्छइ, तत्थेव गं पडिसंवेदइ, तओ से पच्छा वेदेइ ) २ भनुन्य अन्य भासने 31 मन मविद्यमान सच्याभ्यान દ્વારા દૂષિત કરે છે, તે એજ પ્રકારના (અભ્યાખ્યાન ફળવાળા) કર્મોને બંધ કરે છે. તે જ્યાં જાય છે-જે ગતિમાં જાય છે–ત્યાં તેને વિપાક (કમજન્ય ३१) सागवे छे. (सेवं भंते ! सेवत्ति भंते ! ) " महन्त ! मा विषयमा
-