________________
A
प्रमेयचन्द्रिका टी० श०५३०६ सु०९ मृषावादिकर्म वन्धश्वरूपनिरूपणम् ४३९ भवग्गण' णाइकमs ' किन्तु तृतीयं भवग्रहणं नातिक्रामति नोल्लङ्घयति । अत्र तृतीयश्च मनुष्यभवो देवभवान्तरितो द्रष्टव्यः, चारित्रवतः पुरुषस्य अनन्तरो देव भत्र एव भवति, नहि तत्र देवभवे सिद्धिरस्ति इति । देवभवं कृत्वा, पुनर्मनुष्यो भूत्वा सिध्यतीति ॥ तृतीयं भवग्रहणं नातिक्रामतीत्युक्तम् ॥ सु० ८ ॥
मृषावादिवक्तव्यताप्रस्तावः
मूलम् - " जेणं भंते ! परं अलिएणं, असब्भूएणं, अन्भक्खाणेणं, अब्भकखाइ, तस्स णं कहप्पगारा कम्मा कजंति ? सिद्धपद के प्रापक बनते हैं - अतः ऐसे आचार्य अथवा उपाध्याय को दो भवों को ग्रहण करना कहा गया है । ( तच्चं पुण भवग्गहणं णाइकमइ ) तृतीय भवका उल्लंघन नहीं करते हैं " ऐसा जो कहा गया है सो उसका कारण ऐसा है कि चारित्रधारी मनुष्य की उत्पत्ति पूर्वभव छोड़ते ही देवभव में होती है। देवभव में सिद्ध पदकी प्राप्ति होती नहीं है - अतः देवभव से आकर फिर मनुष्य भव धारण कर वह चारित्रधारी मनुष्य सिद्ध पद को प्राप्त करता है । इसलिये दूसरे भवके बाद देवगति में जाकर और वहांसे च्युत होकर फिर मनुष्य भव धारण करके चारित्र की निर्दोष आराधना करके सिद्धि का भोक्ता बन जाता है । इसी कारण " तृतियं भवग्रहणं नातिक्रामति " ऐसा कहा है । अर्थात् प्रथम भव मनुष्य का, दूसरा भव देवका तीसरा पुनः मनुष्यका इसमें सिद्ध हो जाता है । अथवा यदि इसमें सिद्ध नहीं हुआ, पुनः चतुर्थ देवभल पांचमा पुनः मनुष्य भव प्राप्त कर सिद्ध होते हैं । सू०८ || અને ઉપાધ્યાયને એ ભવ કરીને સિદ્ધપદ મળે છે, એમ કહ્યુ भवगाहणं णोइक्कमइ ) तेथेो न लवनुं सधन पुरता नथी. भेटखे ! भा ભવ કરીને તે અવશ્ય સિદ્ધપદ પ્રાપ્ત કરે છે આ પ્રમાણે કહેવાનું કારણ એ છે કે ચારિત્રધારી મનુષ્ય વર્તમાન ભવનું આયુષ્ય પૂરૂ કરીને દેવગતિમાં ઉત્પન્ન થાય છે. દેવભવમાંથી સિદ્ધપદની પ્રાપ્તિ થતી નથી-તેથી દેવગતિના આયુષ્યને પૂરૂ કરીને તે જીવ મનુષ્યગતિમાં જન્મ લે છે. અને મનુષ્ય ભતમાં ચારિત્રની નિર્દેષ આરાધના કરીને તે જીવ સિદ્ધપદની પ્રાપ્તિ કરે છે. આ રીતે વર્તમાન ભવમાં મનુષ્યગતિ, ખીજા ભવમાં દેવગતિ અને ત્રીજા ભવમા ફરીથી મનુષ્યગતિ પ્રાપ્ત કરીને ચારિત્રની નિર્દોષ આરાધના કરીને તે સિદ્ધપદ્ધ પામે છે. भाटे ४ ( तृतीयं भवग्रहणं नातिक्रामति ) मा प्रमाणे हेतु ॥ सू. ८ ॥
( तच्च पुण