________________
ve
भगवतीस्त्र क्रियद्भिः भवग्रहणैः सिध्यति, सिद्धिं गच्छति यावत्-बुध्यते मुच्यते परिनिवाति सर्वदुःखानाम् अन्तं करोति । भगवानाह- गोयमा ! अत्थेगइए तेणेव भवग्गहणेण सिन्झइ ' हे गौतम ! अम्ति विद्यते एकमः कश्चित् आचार्गः उपाध्यायो वा तेनैव वर्तमानेनैव भवग्रहणेन सिध्यति सिद्धि प्राप्नोति चरमशरीरित्वात् । ' अत्थेगइए दोच्चेणं भवग्गहणेणं सिज्झइ ' अरित एककः अपरः कश्चिदाचार्य: उपाध्यायो वा द्वाभ्यां भवग्रहणाभ्यां सिध्यति, ' आधाकर्मादि निरवचम् ' इतिप्ररूपकत्वेण आचार्य उपाध्यायो वा उत्तरगुणविराधको भाति, उत्तरगुणविराध कत्वेन स पुनर्मनुष्यभवं कृत्वा सिध्यतीति द्विभवग्रहणमुक्तम् । 'तच पुण सहायता देते हैं-(काहिं भवग्गहणेहिं ) कितने भवो के बाद (सिज्झइ, जाव अंतं करेइ ) सिद्ध पद प्राप्त करते हैं यावत् दुःखों का नाश करते हैं ? यहां यावत्पद से (बुध्यते, भुच्यते, परिनिर्वाति, सर्व दुःखानाम् " इन पदों का संग्रह हुआ है । इस प्रश्नके उत्तर में प्रभु गौतम से कहते हैं-(गोयमा ) हे गौतम ! ( अत्थेगहए ) कोई एक आचार्य उपाध्याय ऐसे भी हैं जो ( तेणेव भवरगहणेणं सिझह ) इसी वर्तमान भवसे सिद्ध हो जाते हैं क्योंकि ये चरम शरीरधारी होते हैं । (अत्थेगइए) तथा कोई एक आचार्य उपाध्याय ऐसे भी हैं जो दोच्चेणं भवग्गहणेणं) दो भवों को ग्रहण करने के बाद (सिज्झइ ) सिद्ध हो जाते हैं । " आधाकर्मादि निरवद्य है" इस प्रकार से प्ररूपणा करने वाले होनेसे
आचार्य अथवा उपाध्याय अपने उत्तर गुणों की विराधना करने वाले होते हैं । और इसी कारण वे पुनः मनुष्य भवको धारण करके फिर ४८याना भाभि सहायता मा छ, (कइहि भवग्गहणेहि सिज्झइ जाव अंतं करेइ १) तवा माया मने पाध्याय ४६ ला ४शन सिद्धय प्राप्त કરે છે, બુદ્ધ બને છે, મુક્ત બને છે અને સમસ્ત કમેને સર્વથા ક્ષય કરીને સમસ્ત દુદખાને અંત કરે છે?
मा प्रश्न उत्तर मापता महावीर प्रभु छ-(गोयमा) गीत! (अत्थेगइए तेणेव भवगणेणं) मा माया पाध्याये मेवा ५६४ डाय છે કે તેઓ એજ ભાવ પૂરે કરીને સિધપદ પામે છે. કારણ કે તેઓ ચરમ शरीरधारी हाय छे. ( अत्थेगइए दोच्चेणं भवगाहणेणं) 21 माया भने उपाध्याय मे लप शन (सिज्झइ) सिद्ध ५६ पामे छ. " माघामा निश्चय છે” આ પ્રકારની પ્રરૂપણ કરનાર આચાર્ય અથવા ઉપાધ્યાય તેમના ઉત્તર ગુણેની વિરાધના કરતા હોય છે. તે કારણે તેમને ફરીથી મનુ ભવ ધારણ કરે પડે છે, ત્યારબાદ તેઓ સિદ્ધપદ્ધ પ્રાપ્ત કરે છે. તેથી એવા આચાર્ય