________________
प्रमेयचन्द्रिका टीका श०५ उ०६ सू० ७ आधा द्याहारस्वरूपनिरूपणम् ४३३ 'लोचितप्रतिक्रान्तः कालं करोति चेत्तदा नास्ति तस्याराधना, आलोचितपतिक्रान्तश्चेत्कालं करोति तदा अस्ति तस्याराधनेत्याशयः। 'आहाकम्मं 'अणवज्जे' त्ति अन्नमन्नस्स अणुप्पदावइत्ता भवइ, सेणं तस्स० 'हे भदन्त ! यः पुरुषः आधाकर्म भोजनम् अनवधम् वर्तते इति व्याहृत्य अन्योन्यस्य परस्परस्य अनुप्रदापयिता अनुप्रदाता वा भवति स खलु पुरुषः तस्य० 'एयपि तह चेव जाव-रायपिंडं' एतदपि तथैव पूर्वोक्ताधाकर्मसम्बन्ध्यनवद्यत्वविषयकमनोऽवधारकवद् बोध्यम् , तदवधिमाह-यावत्-राजपिण्डम् , क्रीतकृतादारभ्य राजपिण्डपर्यन्तं विज्ञेयम् । तथा च आधाकर्मभोजनस्यानवद्यत्वभाषणपूर्वकमन्योन्यस्यानुपदापयिता पुरुषः होता है, वह यदि उस स्थानकी आलोचना और प्रतिकमण नहीं करता है और कालकर जाता है तो वह श्रुतचारित्ररूप धर्मका आराधक नहीं होता है तथा यदि वह ऐते स्थान की आलोचना और प्रतिकमण करके काल करता है, तो वह उस धर्म का आराधक माना जाता है । (आहाकम्म अणवज्जे ) आधाकर्म अनवद्य है ऐसा समझकर ( अन्नमन्नस्स अणुप्पदावइत्ता भवइ से णं तस्स० ) जो साधु परस्पर में उसे देता है तो क्या उस के आराधना होती है ? तो इसके उत्तर में प्रभु गौतम से कहते हैं-(एयपि तह चेव जाव रायपिंडं ) हे गौतम! यह भी पूर्वोक्त आधाम संबंधी अनवद्यता-निर्दोपता विषयक मनोवधारक की तरह समझना चाहिये । और यह कथन-क्रीतकृत से लेकर राजपिण्ड तक जानना चाहिये । तथा च आधाकर्म आहार को अनवद्य कहकर आपस में उसे एक दूसरे के लिये दिलाने वाला अथवा देने અને ત્યારબાદ તે સ્થાનની આલોચના અને પ્રતિક્રમણ કરતા નથી અને ત્યાર બાદ મૃત્યુ પામે, તે તે શ્રત ચારિત્રરૂપ ધર્મને આરાધક ગણાતા નથી, પણ જે તે તેની આલોચના અને પ્રતિક્રમણ કરીને કાલ કરે, તે તેને તે ધર્મને આરાघ. भानामा मावे छे. (आहाकम्म अणवज्जे) हषयुत RAEL मारने निर्दोष मा२ भानान ( अन्नमन्नस्स अणुप्पदावइत्ता भवइ से णं तस्स ?)२ સાધુ પરસ્પરમાં તે આહારની આપ-લે કરે, તે સાધુ શું શ્રત ચારિત્રરૂપ ધર્મને भा२।गाय छन्थी गणात १ (एयं पि तह चेव जाव रायपिड) गौतम ! આધાકર્મ આહારને નિર્દોષ આહાર સમજનાર સાધુના વિષયમાં જેવો આલાપક भाव छ, मामा५४ मा विषयमा प समल सी. (क्रोतकृत) थी લઈને “રાજપિંડ” પર્યન્તનું સમસ્ત કથન અહીં ગ્રહણ કરવું જોઈએ. તે પ્રકારના દોષયુક્ત આહારને નિર્દોષ કહીને એક બીજાને આપનાર કે અપાવનાર