________________
प्रमेयचन्द्रिका टोका श०५ उ०६ सू० ७ आधा कर्माद्याहारस्वरूपनिरूपणम् ४२५ आधाकर्माचाहारवक्तव्यता प्रस्तावः ॥
मूलम् - " आहा कम्मं 'अणवज्जे' त्ति मणं पहारेत्ता भवइ, से णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेइनत्थि तस्त आराहण', सेणं तस्स ठाणस्त आलोइयपडिकंते कालं करेइ - अस्थि तस्स आराहणा-एएणं गमेणं नेयव्वं - कीयगडं, ठवियं, रइयगं, कंतारभत्तं, दुब्भिक्खभत्तं, वद्दलिया भतं, गिलाण भत्तं, सेज्जायरपिंडं रायपिंडं । अहा कम्मं ' अणवज्जे ' त्ति बहुजणस्स मज्झे भासित्ता, सयमेव परिभुंजित्ता भवति सेणं तस्स ठाणस्स जाव अस्थि तस्स आराहणा एवं पि तह चेव, जाव रायपिंडं । आहाकम्मं 'अणवजे ' ति, अन्नमन्नस्स अणुप्पदावइत्ता भवइ, सेणं तरस० ? एयं पि तह चेव जाव - रायपिंडं । आहाकम्मं णं 'अणवजे' त्ति बहुजणमज्झे पन्नवइत्ता भवति, से णं तस्स जाव - अस्थि आराहणा ? जाव - रायपिंडं || सू० ७ ॥
छाया - आधा कर्म, ' अनवद्यम्' इति मनः प्रधारयिता भवति स तस्य स्थानस्य अनालोचितमतिक्रान्तः कालं करोति, नास्ति तस्य आराधना | स तथा तीव्र तीक्ष्ण असुखरूप एवं दुःख से सहन करने योग्य होने से दुःसह ऐसी वह वेदना होती है || सू० ६ ॥
आधाकर्मादि- आहार वक्तव्यता( आहाकम् ) इत्यादि ।
सूत्रार्थ - (आहोकम्मं अणवज्जे न्ति मणं पहारेत्ता भवइ ) जो ऐमा વ્યાપેલી હાવાથી તેને 'ડ ( ઉગ્ર ) કહી છે. તથા તીવ્ર, અસુખરૂપ અને पूर्व सना योग्य होवाथी ते वेहनाने 'दुःसह ' डेवी छे. ॥ सू० ६ ॥ આધાકમઁદિ-આહાર વક્તવ્યતા—
( आहाकम् ) त्याहि
सूत्रार्थ - ( आहाकम्मं अणवज्जे त्ति मणं पहारेत्ता भवइ ) ने साधु તેના મનમા એવુ સમજે છે કે આધાકમ નિર્દોષ છે, ( એટલે કે અપ્રાસૂક
भ ५४