________________
भगवतीस्त्रे
३३६
इया एवं भूयं वेयणं वेदेति, जेणं नेरइया जहा जहा कडा कम्मा णो तहा तहा वेयणं वेदेति, तेणं नेरइया अणेवं भूयं वेयणं वेदति, से तेणट्टेणं, एवं जाव - वैमाणिया संसारमण्डलं नेयव्वं ॥ सू० २ ॥
y
छाया - अन्य पूथिकाः खलु भदन्त ! एवम् आरुयान्ति यात्रत्-परूपयन्ति, सर्वे प्राणाः, स भूताः, सर्वे जीवाः सर्वे सत्त्वाः, एवंभूतां वेदनां वेदयन्ति, तत् कथमेतद् भदन्त ! एवम् ? गौतम ! यत् ते अन्ययूथिकाः एवम् आख्यान्ति, यावद्वेदयन्ति, ये ते एवम् आहुः, मिथ्या ते एवम् आहुः, अहं पुनगैतिम ! एवम् आख्यामि, यावत् - प्ररूपयामि, अस्त्येक के प्राणाः, भूताः, जीवाः, सच्चा, एवं अन्यतीर्थिक वक्तव्यता
6
अग उत्थिया णं भंते । ' इत्यादि ।
सूत्रार्थ -(अण्णउत्थियाणं भंते । एवं आइक्खंति जाव परूवेंति) हे भदन्त । अन्यतीर्थिक जन इस प्रकार से कहते हैं यावत् परूपित करते है - (सव्वे पाणा, सव्वे भूया, सच्चे जीवा, सव्वे सत्ता, एवं भूयं वेणं वेदेति, से कहमेयं भंते ! एवं ) समस्त प्राणी, समस्त भूत, समस्त जीव, समस्त सव कर्मबंध के अनुसार वेदन का अनुभव करते हैं - तो हे भदन्त । यह उनका कहना क्या ऐसा ही है - अर्थात् मत्य है क्या ? ( गोयमा ! जं ते अपण उत्थिया एवं आइक्खति जाव वेदेति जे ते एवमाहंसु, मिच्छाते एवमाहंसु ) हे गौतम । अन्यनीर्थिकजन जेा इस प्रकार से कहते हैं यावत् वेदन करते हैं, सो जो उन्होंने ऐसा कहा અન્યતીથિ ક વક્તવ્યતા——
" अण्णउत्थिया णं भंते । छत्याहि
सूत्रार्थ - ( अण्णउत्थिया णं भते ! एवं आइक्खति जाव परूवेति ) હૈ ભદન્ત ! અન્ય મતવાદીએ આ પ્રમાણે કહે છે અને પ્રરૂપણા કરે છે કે " सव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ता, एवं भूयं वेयण वेदेति, से कहमेयं भते ! एवं ? " समस्त आशीओ, समस्त भूतो, समस्त वे અને સમસ્ત સત્ત્વા કધના ક્રમાનુસાર વેદનાને અનુભવ કરે છે. હું अहन्त ! शु तेभनी ते मान्यता साथी छे ? " गोग्रमा । जं णं ते अण्णउत्थिया एवं आइक्खति जाव वेदेति, जे ते एवमाह सु मिच्छा ते एवमाहंसु " हे गौतम! અન્ય મતવાદીએ એવું જે કહે છે કે સમસ્ત જીવે અને
"
પ્રાણી, ભૂતા,