________________
प्रमेयचन्द्रिका टीका श० ५ ३० ५ ० २ अम्यतिथिक वक्तव्य ताकथनम् ३३५ सम्बन्धविशेषात् पुनरभिधानम् अतः पौनरुक्त्यं नाशङ्कनीयम् स सम्बन्धः पुन रुद्देशकारम्भे एव प्रतिपादितः ॥ म्र० १ ॥
"
अन्यतीर्थिक वक्तव्यतामस्तावः
--
- मूलम् - अण्ण उत्थिया णं भंते ! एवं आइक्खंति, जावपरूवेंति, सव्वे पाणा, सव्वे भूया, सव्वे जीवा सव्वे सत्ता, एवं भूयं वेदणं वेदेंति, से कहमेयं भंते ! एवं ? गोयमा ! जं णं तं अण्णउत्थिया एवं आइक्खंति, जाव-वेदेति, जे ते एव-, माहंसु, मिच्छा ते एव साहंसु, अहं पुण गोयमा ! एवं आइक्खामि, जाव - परूवेमि, अत्थे गइया पाणा, भूया, जीवा, सत्ता, एवं भूयं वेणं वेदेति, अत्थे गइया, पाणा भूया, जीवा सत्ता अवंभूयं वेयणं वेदेति । से केणट्टेणं भंते ! एवमुच्चाइ अस्थे गइया, तं चैव उच्चारेयव्वं ? गोयमा ! जे णं पाणा, भूया, जीवा, सत्ता, जहा कडा करुमा तहा वेयणं वेदेंति, तेणंपाणा, भूया, सत्ता, एवं भूयं वेयणं वेदेति, जे णं पाणा, भूया : जीवा सत्ता, जहा, कडा कस्मा णो तहा वेयणं वेदेति, तेणं पाणा, सूया, जीवा, सत्ता, अनेवंभूयं वेयणं वेदेति, सेट्टे M तहेव, नेरइयाणं ते! किं एवंभूयं वेयणं वेदोंत, अणेवंभूयं वेणं वेदेति ? गोयमा ! नेरइया णं एवं भूयं पि वेयणं वेदेति, अणेवं भूयं पिबेयणं वेदेंति, से केणट्टेणं तं चेद ? गोयमा ! जेणं नेरइया, जहा कडा कम्मा, तहा वेयणं वेदेति, तेणं नेर
की आपत्ति का प्रसंग नहीं आता है । वह संबंध विशेष क्या है यह उद्देशक के प्रारम्भ में ही प्रतिपादित कर दिया गया है | सूत्र १ ॥
1
સંબધ રહેલા છે તે પ્રકટ કરવાને માટે આમ કરાયુ' છે. આ સૂત્રની શરૂ આતમાં જ विशिष्ट संघ मताववामां आया है. ॥ सू.१॥