________________
त
"
प्रचन्द्रिका टीका श०५ ४० ४ सू०१५ केवलीहस्तादिम्यासनिरूपणम् ३२३ तथा वीर्यप्रधानमनः प्रभृतिव्यापारयुक्त विद्यमानजीवद्रव्यतया, इत्याशयः, वोर्यसदभावे व्यापाररूपयोगमन्तरा जीवस्य चलनासंभवात् तादृशव्यापारं सूचयितुम् ' सयोग ' इति सद्द्द्रव्यस्य विशेषणतयोक्तम्, एवं " सद्द्रव्यतया इत्यत्र सत्पदं जीवद्रव्यस्य सदा सत्ताऽवधारणार्थमुक्तम्, वीर्यप्रधानमनःप्रभृति योगयुक्तात्मरूपद्रव्यतया वा । अथवा वीर्यप्रधानयोगवश्वासौ सद्रव्यश्च मनः प्रभृतिवर्गणायुक्तः वीर्यसयोगसद्रव्यः तस्य भावस्तत्ता तया = हेतुभूतया, चलानि अस्थिराणि, सर्वदा एकत्रैव स्थातुमशकचानि, उपकरणानि हस्तादीनि अङ्गानि भवन्ति, तस्मात् ' चलोवकरणट्टयाए य णं केवली अस्सि समयंसि जेसु अगास पये से हत्थं वा, जात्र चिह्न ' चलोपकरणार्थतया च अस्थिर हस्ताद्युपकरणार्थतया च खलु केवली अस्मिन् वर्तमाने समये येषु आकाशप्रदेशेषु हस्तं वा, नहीं हो सकता है | अतः ऐसे व्यापार को सूचित करने के लिये (सयोग) यह सद्द्द्रव्य का विशेषण कहा है। तथा (सद् द्रव्यतया) में जो सत्पद कही है वह यह प्रकट करता है कि जीवद्रव्य सदा सत्ता विशिष्ट है । ऐसे जीवद्रव्यरूप वे केवली हैं । अथवा वीर्यप्रधान ऐसे मानस आदि के व्यापार रूप योग से युक्त आत्मद्रव्यरूप वे केवली हैं। इस लिये "वी सयोग सद्रव्य " उन्हें कहा है । 'अथवा मन आदि की वर्गणाओं से वे युक्त हैं इसलिये सद्रव्य हैं - और वीर्यप्रधानयोगवाले हैं इसलिये वे. वीर्य सयोगद्रव्य हैं । ऐसे होने के कारण उनके हस्तादिक अङ्ग सर्वदा एकत्र स्थातुं - अशक्य होते हैं। (चलोवकरणट्टयाए य णं केवली अस्सि समयंसि जेसु आगामपएसे हत्थं वा जाव चिट्ठा) अतः अस्थिर हस्तादिक उपकरणवाले होने के कारण केवली इस वर्तमान समय में આત્મામાં અભાવ હાય તેા જીવનું હલનચલન થઈ શકતું નથી. તેથી એવા વ્યાપારને દર્શાવવાને માટે સચેગ” ના સત્યતા વિશેષણ તરીકે પ્રયાગ ४राये। छे. तथा (सद् द्रव्यतया ) भां ? ( सत् ) यह भावेतुं छे, ते मे अट કરે છે કે જીદ્રશ્ય સદા સત્તા વિશિષ્ટ હાય છે. એવાં જીવદ્રવ્ય રૂપ તે ठेवली होय. छे.
""
અથવા વીય પ્રધાન એવાં માનસ આદિના વ્યાપાર રૂપ ચાગથી યુક્ત आत्मद्रव्य ३५ ते ठेवली होय छे तेथी तेभने ( वीर्यप्रयोग सद्रव्य ) ह्या छे. અથવા મન આદિની વગણાએથી તેએ યુક્ત હેાય છે, તેથી અદ્રશ્ય છે અને વીય પ્રધાન ચેાગવાળા હાવાથી વીય`સયેાગ અદ્રશ્ય છે. આમ હાવાને કારણે તેમના હાથ, પગ આદિ અંગે સદા એક જ સ્થાને રહેવાને સમર્થ હાતા नथी. (चलो करणयाए य ण केवली अस्सि समयसि जेसु आगाप से हत्थ वा जाव चिह्न) तेथी अस्थिर हस्तादि ३यडरवाजा होवाने मारणे ठेवल
=