________________
भगवती यावत्-हस्तादिकमवगाहय तिष्ठति, ' णोणं पभू केवली सेयकालंसि वि तेस चेव जाव-चिहिए' नो खलु प्रभुः समर्थः केवली एष्यत्कालेऽपि भविष्यत्कालेऽपि तेष्वेव आकाशपदेशेषु यावत् हस्तादिकमवगाहय स्थातुम् , न समर्थः इति पूर्वेण सम्बन्धः । तदुपसंहरति-से तेण?णं गोयमा ! एवं बुच्चइ-केवली णं अस्सि समय सि जाव चिहित्तए' तत् तेनार्थेन गौतम ! एवमुच्यते केवली खलु अस्मिन् वर्तमाने समये 'जाव-चिद्वित्तए' यावत् येषु आकाश प्रदेशेषु हस्तादिकमवगाहय तिष्ठति, नो खलु प्रभुः समर्थः केवली एष्यत्कालेऽपि भविष्यत्कालेऽपि तेषु चैव उपयुक्तेष्वेव आकाशप्रदेशेषु हस्तं वा, यावत्-हस्तादिकमवगाहय स्थातुम्, न समर्थ इति पूर्वेण सम्बन्धः ॥ सू० १५ ॥
मूलम्-“पभूणं भंते ! चोदसपुगी घडाओ घडसहस्सं, पडाओ पडसहस्सं, कडाओ कडसहस्सं, रहाओ रहसहस्सं, छत्ताओ छत्तसहस्सं, दंडाओ दंडसहस्सं, अभिनिव्वद्वेत्ता उवदंसेत्तए ? हंता, पभू । से केणद्वेणं पभू चउद्दसपुवी
जाव-उवदंसेत्तए ? । गोयमा ! चउद्दस पुबिस्स णं अणंजिन आकाश प्रदेशों में हस्तादिक को अवगाहित करके रहते हैं भविष्यकाल में वे उन्हीं. प्रदेशों में उनको अवगाहित करके नहीं रहते हैं। जिन सूत्रपदों का यहां अर्थ नहीं लिखा है उनका अर्थ मूलार्थ में लिख दिया गया है। तात्पर्य इस सूत्र का केवल इतना ही है कि जिन आकाशमदेशों में केवली के हस्तादिक स्थान पाये हुए है-भविष्यत् में भी उन्हीं आकाशप्रदेशों में वे स्थान पावेंगे ऐसा नहीं कहा जा सकता है क्यों कि वे उनके अंग चंचल हैं-अतः दूसरे आकाश प्रदेशों में वे अवगाहित हो सकते हैं ।। सूत्र १५ ॥ . જ્ઞાની વર્તમાન સમયે જે આકાશ પ્રદેશમાં હાથ, પગ આદિને અવગાહિત કરીને ભવિષ્યમાં રહેવાને સમર્થ હોતા નથી. જે સૂત્રપદેને અર્થ અહીં આપ્યો નથી, તે સૂત્રાર્થમાં વાંચી લે. આ સૂત્રનું તાત્પર્ય નીચે પ્રમાણે છેજે આકાશ પ્રદેશમાં કેવલીના હાથ, પગ આદિ અંગે વર્તમાન સમયે જે વામાં આવે છે, એજ આકાશ પ્રદેશમાં તે અંગે ભવિષ્યમાં પણ હશે જ એવું કહી શકાય નહીં, કારણ કે તેમનાં તે અંગે ચંચળ છે-તેથી તેઓ બીજા આકાશપ્રદેશમાં પણ અવગાહિત થઈ શકે છે. આ સૂત્ર ૧૫ /