________________
प्रमेयचन्द्रिका टीका २०५ ४०४ सू०१५ केवलीहस्तादिभ्यासनिरूपणम् ३२१
टीका - केवलिनः प्रस्तावात् पुनस्तद्विशेषवक्तव्यतामाद 'केवली णं भंते !' इत्यादि । ' केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु ' गौतमः पृच्छति - हे भदन्त ! केवली अस्मिन् वर्तमाने समये येषु आकाशमदेशेषु 'हत्थं वा, पायं वा, बाहुं वा, ऊरु वा ओगाहित्ताणं चिट्ठा' हस्तं वा, पादं वा, बाहुं वा, ऊं=जङ्घां वा, अवगाहथ = अवगाहनं कृत्वा तिष्ठति' पभ्रूणं केवली सेयकालंसि वि ' प्रभुः समर्थः खलु स एव केवली एष्यत्कालेऽपि भविष्यत्कालेऽपि ' तेसु चैव आगासपएसेसु हत्थं वा, जाव - ओगाहित्ताणं चिट्ठित्तए ? तेष्वेव उपर्युक्तेष्वेव आकाशप्रदेशेषु हस्तं वा, यावत् - अवगाहय स्त्रशक्त्या अवष्टभ्य खलु स्थातु ? केवली वर्तमानसमये येष्वेवाकाशप्रदेशेषु हस्तादिकमवगाहच तिष्ठति, 'तेष्वेवाकाशमदेशेषु भविष्यत्कालेऽपि हस्तादिकमवगाहच स्थातुं समर्थः किम् ?
टीकार्थ - केवली का प्रकरण चल रहा है - इस कारण सूत्रकार इस सूत्र द्वारा उन्हीं के विषय में विशेष वक्तव्यता का प्रतिपादन कर रहे हैं - इसमें गौतम ने उनसे ऐसा पूछा है - ( केवली णं भंते ! ) हे 'भदन्त ! केवलज्ञानी (अस्सि समयंसि ) इस समय में अर्थात् - वर्तमान काल में (जेसु आगासपएसेसु ) जिन आकाश प्रदेशों में ( हत्थं वा पायं वा, बाहुं वा, ऊरुं वा ओगाहित्ता ) हाथ पैर, बाहु एवं जंघा को अवगाहित करके (णं चिट्ठ) ठहरते हैं, (केवली ) वे ही केवलज्ञानी ( से कालंसि वि) आनेवाले समय में भविष्यत्काल में भी (हत्थं वा जोव ओगाहिता) हाथ को यावत् अवगाहित करके ( तेसु चेव आगासपएसेसु) उन्हीं आकाश प्रदेशों में (चिट्टित्तए पभू णं ) क्या ठहरने
ટીકા –કેવળીનું પ્રકરણ ચાલી રહ્યું છે. તેથી સૂત્રકાર આ સૂત્ર દ્વારા કેવળીના વિષયમાં વિશેષ વક્તવ્યતાનું પ્રતિપાદન કરે છે.
गौतम स्वाभीने। प्रश्न- फेवली ण भंते ! ) हे लहन्त ! जेवणज्ञानी ( अस्सि समयंसि ) वर्त'भाताणे ( जेसु आगासपरसेसु) ने आाश अहेशोभां ( हत्थ बा, पाय वा, बाहुवा, ऊरूं वा ओगाहित्ता ) हाथ, भग, लुन्न, घुट भने लधने भवगाडित पुरीने (णं चिट्ठइ ) रहे छे, ( केवली ) मेन ठेवलज्ञानी ( सेयंका लसि वि) विष्य अणमां पशु ( इत्थ वा जाव ओगाहित्ता ) हाथ, या माहिने अवगाहितारीने ( तेसु चेत्र आगासपएसेसु) मे आाश अहेशीभां ( चिट्ठित्तए पभू ण १ ) रहेवाने शुं समर्थ होय छे जरां ?
अहीं (जाव ( यावत् ) पथी ( पाय वा, बाहुं वा, ऊरु वा ) भा સૂત્રપાઠને ગ્રહણ કરવાના છે.
म ४१