________________
भगवतीसत्रे
३२०
खलानि उपकरणानि भवन्ति चलोपकरणार्थतया च केवली अस्मिन् समये येष आकाशप्रदेशेषु हस्तं वा, यावत् तिष्ठति, नो खलु प्रभुः केवली एष्यत्कालेsfe तेष्वेव आकाशप्रदेशेषु हस्तं वा, यावत् स्थातुम् । तत् तेनार्थेन हे गौतम! एकaadhaar खलु अस्मिन् समये यावत् - स्थातुम् || सू० १५ ॥
श प्रदेशों में हाथ को यावत् अवगाहित करके रहने के लिये समर्थ नहीं है। (गोधमा ! केचलीस्स णं वीरिथ- सजोग-सद्दवयाए चलाई उक गरणाई भवति, चलोवकरणट्टयाए य णं केवली अस्सि समयंसि जेसु . आगासपए से हत्थं वा जाव चिह्न, णो णं पभु केवली सेयकालंसि वि तैसु चैव आगासपएसेसु हत्थ वा जाव चिट्ठित्तए) हे गौतम । केवली के वीर्यप्रधान योगवाले द्रव्य हैं। इस कारण उनके हाथ वगैरह उपकरण 'चंचल होते हैं। अतः चंचल उपकरणवाले होने से केवली इस वर्तमान समय में जिन आकाश प्रदेशों में हाथ को यावत् अवगाहित करके रहते हैं, वे आगामी काल में उन्हीं आकाश प्रदेशों में हाथ को यावत् अवगाहित करके रहने के लिये समर्थ नहीं होते है। ( से तेणद्वेणं गोमा ! एवं goes केवली णं अस्सि समयंसि जाव चिट्ठित्तए) इस -कारण हे गौतम! मैंने ऐसा कहा है कि केवली इस समय में यावत् रहने के लिये समर्थ नहीं हैं ।
પ્રદેશમાં ભવિષ્યમાં હાથ, પગ આદિને અવગાહિત કરીને રહેવાને સમથૅ -* नथी १ ( गोयमा !. केवलिस्स णं वीरिय- सजोग- सहव्वयाए चलाई उवगरणाई भवति, चलोवकरणट्टयाए य णं केवली अस्ति समयंसि जेसु आगासपरसेसु हत्थ वा जाव चिट्ठइ, णो णं पभू केवली सेयकालंसी वि तेसु चेत्र हत्थं वा जाव चिट्ठित्तए) हे गौतम ! ठेवणीतुं द्रव्य वीर्यप्रधान योगवाणु होय छे. ते કારણે તેમના હાથ વગેરે ઉપકરણા ચંચળ હાય છે. આ રીતે તેઓ ચંચળ ઉપકરણવાળા હે.લાને કારણે આ વર્તમાન સમયે જે આકાશ પ્રદેશામાં હાથ, પંગ આદિને અવગાહિત કરીને રહે છે, એજ આકાશ પ્રદેશેામાં ભવિષ્યકાળ हाय, पण माहिने अवाहित श्रीने रहेवाने शक्तिमान होता नथी. ( से `'वेणट्ठे' गोयमा ! एवं बुच्चइ केवली अस्सि जाव चिट्ठित्तए) हे गौतम! તે કારણે મેં એવું કહ્યું છે કે વર્તમાન સમયે કેવળી જે આકાશ પ્રદેશમાં હાથ, પગ આર્દિને અવાહિત કરીને રહે છે, એજ આકાશ પ્રદેશામા ભવિષ્યકાળે હાથ, પગ આદિને અવગાહિત કરીને રહી શકવાને કેવળી સમથ હાતા નથી.