________________
प्रमेयचन्द्रिका टीका २० ५ ० ४ ० ८ केवीस्थनिरूपणम् २७७ अन्तकरो भविष्यति' इत्यादि वचनं श्रुत्वा जानाति, वा इत्यर्थः 'केवलि सावयस्स वा' केत्रलिनः श्रावस्य वा तादृशं वचनं श्रुत्वा. योहि जिनस्य केवलिनो वचनश्रवणेच्छया तत्समीपं गत्वा जिनवचनानि शृणोति स केवलि श्रावक उच्यते स खलु जिनपाचे वचनान्तराणि शृण्वन् ' अयमन्तकरो भविष्यति' इत्यादि जिनवाक्यमपि शृणोति, अतः तदूवाक्यश्रवगाच्च श्रावकोऽपि तद्ज्ञानवान् भवति तस्मात्तस्य तद्वचनं श्रुत्वा छद्मस्थोऽपि तद् जानातीत्याशयः, एवमग्रेऽपि स्वय महनीयम् ।
'केवलि साविसाए वा' केवलिनः श्राविकायाः वा सकाशात् 'केवलि उवासगस्स वा केवलिनः उपासकस्य वा सकाशात् यो हिश्राणाकांक्षी भूत्वा केवलं लिसावयस्स वा) अथवा केवलोके श्रावक के वचन को सुनकर छद्मस्थ अन्तकर जीव को या चरम शरीरी जीव को जान लेना है और देख लेता है। तात्पर्य कहने का यह है कि जो जीव छद्मस्थ होता है वह केवली भगवान् के वचन सुनने की इच्छा से उनके पास में जाकर उनके वचनों को सुनता है- अतः ऐसा वह छद्मस्थ जीव केवली का श्रावक कहा गया है ! वह जिनेन्द्र भगवान के समीप वचनान्तरो को सुनता हुआ 'यह जीव अंतकर होगा' इत्यादि जिनवाक्यको भी सुनता है। इस वाक्यके सुनने से वह श्रावक भी अंतकर को जानने वाला बन जाता है । और उसके उस वचनको सुनकर छमस्यागी भी अन्तकर को जान लेता है । इसी तरह से आगे भी समझ लेना चाहिये ।
'केवलि सोवियाए वा' केवली भगवान की प्राविका, से 'केवली उवासगस्सवा' केवली भगवान् के उपासक से- जो केवली के वचन
___"केवलि सावयस्स वा" अथवा पक्षी लगवानना नानी સાંભળીને, છસ્થ મનુષ્ય અન્તકર અથવા ચરમ શરીરી જીવને જાણી-દેખી શકે છે. કહેવાનું તાત્પર્ય એ છે કે-જે જીવ છદ્મસ્થ હોય છે, તે કેવલી ભગવાનનાં વચનો શ્રવણ કરવાને માટે તેમની પાસે જાય છે અને તેમની વાણું સાંભળે છે. તેથી એવા છઘસ્થ જીવને કેવલી શ્રાવક કહેવાય છે. તે કેવળી ભગવાનની વાણીનું શ્રવણ કરતાં અમુક જીવને ઉદ્દેશીને ભગવાને કહેલાં આ પ્રકારનાં વચનો સાંભળે છે-“આ જીવ અન્નક અને ચરમ શરીરી છે." આ પ્રકારનાં વચને કેવલી ભગવાને સ્વમુખે સાંભળીને તે શ્રાવક પણ અન્તકરને જાણ થાય છે. એવા શ્રાવકના વચનોને સાંભળીને પણ છવસ્થ જીવ અન્નકરને જાણી શકે છે. એ જ પ્રમાણે આગળ પણ સમજી લેવું.
"केवलि सावियाए वा "वही सवाननी श्राविशन क्यनी समान " केवली उवासगरस वा
सानना Gपासनां वयनी सीन,