________________
भगवतीस
भगवन्तमुपास्ते से केवल्युपासक उच्यते ' केवलि उपासियाएवा ' केवलिनः उपासिकायाः वा सकाशात् 'तप्यकिवयस्स वा' तत्पाक्षिकस्य वा, तस्य केवलिनः पाक्षिकस्य स्वयं बुद्धस्येत्यर्थः, ' तप्पक्खियसावगस्स वा तत्पाक्षिकश्रावकस्य वा स्वयंबुद्धस्य श्रावकस्य सकाशाद् वा इत्यर्थः ' तपक्खियसाचियाए वा तत्पाक्षिक श्राविकायाः वा स्वयं बुद्धस्य श्राविकायाः सकाशाद् वा, 'तप्पक्खिय उवासगस्स चा' तत्पाक्षिकोपासकस्य वा, स्त्रयंबुद्धस्य उपासक सकाशाद् वा, ' तप्पक्खिय उवासियाए वा' तत्पाक्षिकोपासिकायाः वा स्त्रयंबुद्धस्य उपासिकासकाशाद् वा, 'अयम् अन्तकरः अन्तिमशरीरको वा वर्तते' इति वचनं श्रुत्वा छद्मस्थो मनुष्यः जानाति, पश्यति, इत्येव 'सेतं सोच्चा' - " तदेतत् श्रुत्वा' इत्यस्यार्थी बोध्य इति भावः अत्र 'श्रुत्वा' इत्यनेन केवलिनः सामान्यवचनमात्र ज्ञान मित्तत्वेन
ܕ
अथवा
को सुनने की इच्छा से रहित बनकर भी केवल उनकी उपासना में तत्पर रहता है - ऐसे केवली के उपासक से - ( केवलि उवासियाए वा ) - केवली की उपासिका से अथवा - (तप्पक्खियसावगस्स वा ) स्वयं बुद्ध के श्रावक से, (तपक्खियसावियाए ) स्वयंवुद्ध की विका से (तपक्खिय उपासगस्स वा ) स्वयंवुद्ध के उपसक से, (तप्पक्खियउवासियाए वा ) अथवा स्वयंयुद्ध की उपासिका से " अयं अन्तकरोsन्तिमशरीरको वा " यह अंतकर है अथवा अन्तिमशरीरवाला है ऐसा वचन सुनकर छद्मस्थ मनुष्य अंतकर को या अन्तिमशरीरवाले को जान लेता है और देखलेता है । इस तरह ( से तं सोच्चा) यह सुनकर के जानता है इसका अर्थ है ।
"केवली उवासियाए वा " हैवसीनी उपासिनां वयनो सांलजीने पशु छद्मस्थ જીવ અન્તકરને તણી શકે છે. (જે જીત્ર કેવલીનાં વચનો સાંભળવાને તત્પર હાતા નથી, પણ તેમની ઉપાસના કરતા હાય છે, એવા જીવને કેવલીનો उपास डे छे ) " तष्पक्षियसावगस्स वा, तपक्खिय सावियाए वा " मे प्रभाशे स्वयं युद्धना श्रावना, स्वयं युद्धनी श्राविाना, " तपक्खिय उपासगास षा, तपक्डिवासियाए वा સ્વયં બુદ્ધના ઉપાસકના અથવા સ્વયબુદ્ધની ઉપાસિકાના વચનોને સાંભળીને પણ છદ્મસ્થ જીવ અન્તકર અથવા ચરમ શરીરી જીવને જાણી–દેખી શકે છે. કહેવાનું તાત્પ એ છે કે ઉપરાસ્ત અધાં છા એ વાતને કેવલી - ભગવાન પાસેથી જાણે છે. પછી તેમના દ્વારા જો છદ્મસ્થ વને તે વાત કહેવામાં આવે, તે તે જાણી શકે છે કે અમુક જીવ અંતકર અથવા ચરમ શરીરધારી છે.
"