________________
३७०
भगवती
"
भासा भाति ' हे गौतम! देवाः खलु अर्धमागध्या भापया भाषन्ते, तथा चप्राकृत- संस्कृत — मागध-पिशाच - भाषा च शौरसेनी च पष्ठोऽत्र भूरिभेदो देशविशेपादपभ्रंशः" ।। १ ।। इति पदविधासु भाषासु मध्ये किञ्चित् मागधभाषा लक्षणं, किश्चित् प्राकृतादिभापालक्षणं यस्यामस्ति सा अर्धमागधी कथ्यते, मागध्या अर्धम् अर्धमागधी इति व्युत्पत्तेः अथ च तत्र भाष्यमाणासु भाषासु मध्ये ' सा वियणं अद्धमागहा भासा भासिज्जमाणी विसिस्सड़ ' साऽपि च उपयुक्ता अर्धमागधी भाषा भाष्यमाणा देवैः व्यवहियमाणा विशिष्यते, विशिष्टतया व्यपदिश्यते भगवद्भावगर्भितत्वात् ॥ मु० ७ ॥
-
मागहाए भासा भाति ) देव अर्द्धमागधी भाषा में बोलते हैं। भाषा 'प्राकृत, संस्कृत, सौरसेनी मागधी, पैशाची और अपभ्रंश के भेद 'से ६ प्रकार की मानी गई है। छठवींजो अपभ्रंश भाषा है वह देशभेद के कारण अनेक भेद वाली है । इन छह प्रकार की भाषाओं में जिस - भाषा में कुछ मागधी भाषा का और कुछ प्राकृत आदि भाषाओं का संमिश्रण होता है वह अर्द्धमागधी भाषा है । आधी मागधी का नाम अर्धमागधी है । ऐसी व्युत्पत्ति अर्धमागधी शब्दकी जाननी चाहिये । (सावियणं अद्धमागहा भसा भासिजमाणी विसिस्सह ) यह अर्द्धमागधी भाषा जनों द्वारा व्यवहार पथमें अवतरित होती हुइ विशिष्ट रूप से मानी गई है । इसका कारण यह है इसी भाषा में भगवान् ने अपने भावों को प्रकट किया है- अतः यह भाषा उनके भावों से गर्भित होने के कारण विशिष्ट कही गई है || सू० ७॥
ગૌતમના પ્રશ્નના જવાબ આપતા મહાવીર પ્રભુ કહે છે-ગોયમા ! ” હું गौतम ! ( देवाणं अद्धमागहाए भासाए भासंति ) हेवा अर्धभागधी भाषा मोटो छे भाषाना छ लेह नीचे प्रमाणे छे-प्राहृत, संस्कृत, सौरसेनी भागधी, पैशाथी, અને અપભ્રંશ. તેમાં છઠ્ઠી અભ્રંશ ભાષાના દેશ ભેદ અનુસાર અનેક ભેદ પડે છે. આ છ પ્રકારની ભાષાઓમાંની જે ભાષામાં માગધી અને પ્રાકૃત ભાષાનું સમિશ્રણ થયેલુ છે, એ ભાષાને અર્ધમાગધી ભાષા કહે છે. · અમાગધી ? ની વ્યુત્પત્તિ આ પ્રમાણે થાય છે-અર્ધમાગધી અધ માગધી
८
( सा वि य णं अद्धमागदा भासा भासिज्जमाणी विसिस्सह ) ते अर्ध માગધી ભાષાંના જ લોકો દ્વારા વધારે ઉપયાગ થતા હોય છે, તેથી તેને દેવલકમાં વિશિષ્ટ માનવામાં આવે છે અ`માગધ ભાષામાંજ ભગવાને પેાતાના હ્રદય ભાવેાને પ્રકટ કરેલા છે એ ભાષામાં જ ઉપદેશ આપ્યા હતે. તેથી विशिष्ठ भाषातुं भई भन्छे ॥ ७ ॥