________________
प्रमेयचन्द्रिका टीका श० ५ उ० ४ सू० ७ केलीछमस्थनिरूपणम् २७१
केवलि-छद्मस्थविशेषवक्तव्यता। मूलम् केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणइ पासइ ? हंता, गोयमा ! जाणइ पासइ, जहा णं भंते ' केवली अंतकरं वा अंतिमसरीरियं वा जाणइ पासइ, तहा णं छउमत्थेऽवि अंतकरं वा अंतिमसरीरियं वा जाणइ पासइ ? गोयमा ! णो इणटे समढे, सोच्चा' जाणइ पासई, पमाणतो वा । से किंतं सोचाणं ? केवलिस्स' वा, केवलि सावयस्स वा, केवलि सावियाए वा, .. केवलि उवासगस्त वा केवलि उवासियाए वा तप्पक्खियस्स वा, तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए : वा, तप्पक्खिय उवासगस्त वा, तपक्खियउवासियाए वो . . से तं सोच्चा ॥ सू०८॥
छाया- केवली खलु भदन्त ! अन्तकरं वा, अन्तिमशरीरकं वा, जानाति, . पश्यति ? हन्त, गौतम ! जोनाति, पश्यति । यथा खलु भदन्त ! केवली अन्तकरं
केवलि-छद्मस्थ विशेष वक्तव्यता " केवली णं भंते !' इत्यादि।
सूत्रार्थ--( केवली भंते । अंतकरं अंतिम सरीरियं वा जाणइ . पासह) हे भदन्त ! केवली भगवान् अन्तकर को अथवा अन्तिम शरीर वाले को जानते और देखते हैं क्या ? (हंता गोयमा ! जाणइ पासइ) हां गौतम ! केवली भगवान् अन्तकर को एवं अन्तिम शरीरधारी को
કેવલી અને છઘસ્થની વિશેષ વક્તવ્યતા" केवली भंते !" त्याहि. (केवलीणं भते। अंतकर अंतिमसीरियं वा जाणइ पासइ)
હે ભદન્તા કેવલી ભગવાન અન્નકરને અથવા અતિમ શરીરવાળા (२२भ शरी) ने शु छ भने हेथे छ भ२० । (हता गोयमा । जोणइ पासइ) गौतम ! ३eी भगवान परभशशी ने જાણે છે અને દેખે છે