________________
___ भगवती देवौ ! एवं खलु मम सप्त अन्तेवासिशतानि यावत्-अन्तं करिष्यन्ति, । 'तएणं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुढेणं' ततः खलु आवां श्रमणेन भगवता महावीरेण मनसैव पृष्टेन सता च ' मणसा चेव इमं एयाख्वं वागरणं बागरिया समणा' मनसैव इदम् एतद्रूपम् उपर्युक्तस्वरूपं व्याकरणम् उत्तरवाक्यं व्याकृती प्राप्नुवन्तौ सन्तौ 'समणं भगवं महावीर चंदामो, नमसामो' श्रमणं भगवन्तं महावीर वन्दायहे, नमस्यावः 'वंदित्ता नमंसित्ता, जाव-पज्जुवासामो त्ति कटु' वन्दित्वा, नमस्थित्वा, यावत्-पर्युपास्त्रहे इति कृता इत्येवंपकारेण उक्त्वा 'भगवं गोयमं वैदंति, नमसंति, ' भगवन्तं गौतम् इन्द्रभूतिम् वन्देते, नमस्यतः, 'वंदित्ता, जामेव दिसं पाउन्भूया तामेव दिसं पडिगया' वन्दित्वा, नमस्थित्वा यामेव दिशम् आश्रित्य प्रादुर्भूतौ तामेव दिशं प्रतिगती प्रतिनिवृत्तौ।मु०५॥ फर्मोंका नाश करेंगे। 'तएणं अम्हे ' इसके पश्चात् हम दोनों ने 'मगसा चेव पुढेणं समणेणं भगवया महावीरेण' मन द्वारा पूछे गये श्रमण भगवान् महावीरसे मणसाचेव इमं एयारूवं वागरणं वागरिया समाणा उनके मनद्वारा प्रदत्त इस प्रकार के उत्तर प्राप्तकर समणं भगवं महावीरं श्रमणभगवान महावीर को 'वंदामो नमसामो' वन्दनाकी उन्हें नमस्कार किया: वंदित्ता नमंसित्ता' वंदना नमस्कार करके 'जाव पज्जु वासामो' यावत् उनकी पर्युपासना-सेवाकी । इस प्रकार कहकर उन दोनोंने 'भगवं गायम' भगवान् गौतम को बंदंति नमंसति ' वंदना की और नमस्कर किया ! फिर वे वंदित्ता नमंसित्ता' पुनः वंदना नमस्कार कर जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया' जिस दिशा से आये थे, उसी दिशाकी ओर चले गये । सू० ५ ॥ થશે અને સમસ્ત કર્મોને સંપૂર્ણ ક્ષય કરીને મોક્ષધામનું અનંત સુખ ભેગશે. "तएण अम्हें मणसा चेव पुटूठे मणसा चेत्र इम. एयोरूवं वागरण वागरिया समाणा" माशते सभा द्वारा मनथी । पूछायेमा मन भगवान महावीर दा। मनयी ४ मावामा मासा उत्तर सांगाने, “समण भगव महावीर" ममे श्रम लगवान महावीरने "वंदामो नमसामो" ! ४श मने नमः४५२ ४ा. “वदित्ता जाव पज्जुवासामो" ! नमः४२ ४शन म तेमनी सेवासहित ४३री. " मी प्रमाणे हीनतमन् वा “ भगव गोयम' वदंति नमसंति" भगवान गौतमने ! ४ भने नभा२ . “वदित्ता नमसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया" Mer नमः२ ४शन, रे દિશામાંથી આવ્યા હતા તે દિશામાં પાછા ચાલ્યા ગયા. સ. ૫ છે ,