________________
प्रमेयचन्द्रिका टी० श० ५ उ० ४ ० ४ अतिमुक्तकस्वरूपनिरूपणं पालिं बंधइ, बंधिन्ता ' जाविया से, णाविया मे' नाविओ विव णावमयं पडिग्गहगं उदगंसि कट्टु पव्वाहमाणे, पव्वाहमाणे, अभिरमइ. तं च थेरा, अदक्खु, जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता एवं वयासिसु - एवं खलु देवाणुप्पियाणं अंतेवासी अइमुत्ते णामं कुमारसमणे से णं भंते ! अइमुत्ते कुमारसमणे कइहिं भवग्गहणेहिं सिज्झिहि, जाब- अंतं करोहिइ ? अज्जो ! ति समणे भगवं महावीरे तं थेरे एवं वयासी एवं खलु अज्जो !ममं अंतेवासी अङ्गमुत्ते णामं कुमारसमणे पगइ भद्दए, जाव - विणीए से णं अइमुत्ते कुमारसमणे इमेणं चेव भवगहणणं सिज्झिहि जाव - अन्तं करेहिइ, तं माणं अज्जो ! तुभे अइमुत्ते कुमारसमणं हीलेह, निंदेह, खिंसेह, गरहेह अवमन्नेह, तुब्भेणं देवाशुप्पिया ! अइमुत्ते कुमारसमणं अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भत्तेर्ण पाणेणं, विणणं वेयावडियं करेह, अइमुत्तेणं कुमारसमणे अंतकरे चेव, अंतिम सरीरिए चेत्र । तएणं ते थेरा भगवंतो समणेर्ण भगवया महावीरेणं एवं वृत्ता समाणा समणं भगवं महावीरं वदति, नमसंति, अहमुत्तं कुमारसमणं अगि लाए संगिण्हंति, जाव--वेयावडियं करेंति ॥ सू. ४ ॥
२२५
+
छाया - तस्मिन् काले, तस्मिन् समये भ्रमणस्य भगवतो महावीरस्य अन्ते वासी अतिमुक्तो नाम कुमारभ्रमणः प्रकृतिभद्रको यावत् - विनीतः, ततः खलु सः
भ २९