________________
प्रमेयचन्द्रिका टीका श० ५ ० १ सू० १ वायुस्वरूपनिरूपणम्
૨૦૨
ईसि पुरेवाया० ? हंता, अस्थि । अस्थिणं भंते ! सामुद्दगा ईसि पुरेवाया० ? हंता, अस्थि । जयाणं भंते ! दीविच्चया ईसिं पुरवाया० तयाणं सामुद्दया वि ईसिं पुरेवाया० जया णं सामुद्दया ईलिं पुरेवाया० तयाणं दीविच्चया वि ईसिं पुरेवाया ? णो इणट्टे समट्टे ! से केणद्वेणं भंते! एवं बुवइ जयाणं दीविच्चया ईसिं पुरेवाया० णोणं तया सामुदया इसि पुरेवाया० जयाणं सामुद्दया ईसिं पुरेवाया, णो णं तया दीविच्चया ईसिं पुरेवाया ? गोयमा ! तेसिणं वायाणं अन्नमन्न विवच्चासेणं लवणे समुद्दे वेलं नाइकमइ, से तेणद्वेणं जाव वाया वार्यति । अस्थिणं भंते! ईसि पुरेवाया, पत्थावाया, मंदावाया, महावाया वायंति ? हंता, अस्थि । कयाणं भंते ! ईसिं पुरेवाया० जाव - वायंति ? गोयमा ! जयाणं वाउगाए अहारियं रीयइ, तयाणं ईसि पुरेवाया० जाव - वायंति । अस्थि भंते ! ईसिं पुरेवाया० ? हंता, अस्थि । कयाणं भंते ! ईसिं पुरेवाया० ? गोयमा ! जयाणं वाउयाए उत्तर किरिय रियइ, तयाणं ईसिं पुरेवाया० जाव - वायंति अन्थि पणं भंते ! ईसि पुरेवाया० ? हंता, अस्थि कयाणं भंते ! ईसिं पुरेवाया, पत्थावाया० ? गोयम्मा ! जयाणं वाउकुमारा, वाउकुमारीओ अप्पणो वा, परस्स वा, तदुभयस्स वा अट्ठाए वाउकार्य उदीत, तयाणं ईसिं पुरेवाया, जाव-वायंति, वाउकायाणं भंते ! वाउकायं चेव आणमंति वा, पाणमंति वा ? जहा खंदर, तहा तार आलोवगा नेयव्वा, अणेगवासय सहस्स खुत्तो पुट्टे उद्दाइ, ससरीरी निक्खमइ || सू० १ ॥