________________
भगवती सूत्रे
१००
क्षारक - बुसगोमयानां शरीरविषयक प्रश्नोत्तररूपेण अपेक्षाकृतै केन्द्रियजीवकाय - यावत्पञ्चेन्द्रिय जीवकायाग्निकायप्रतिपादनम्, ततो लवणसमुद्रस्य चक्रवाल विष्कम्भादिविषयक प्रश्नोत्तरम्, यावत् - लोकस्थितिविंहारथ ।
मूलम् - " रायगिहे नयरे जाव एवं वयासी अस्थिणं भंते ! ईसि पुरेवाया, पत्थावाया, मंदावाया, महावाया वायंति ? हंता, अस्थि, अस्थिणं भंते ! पुरत्थिमेणं ईसिं पुरेवाया, पत्थावाया, मंदावायां, महावाया वायंति ? हंता, अस्थि, एवं पञ्च्चत्थिमेणं दाहिणेणं उत्तरेणं, उत्तरपुरत्थिमेणं. दाहिण पुरत्थिमेणं, दाहिण पच्चत्थिमेणं उत्तरपच्चत्थिमेणं । जयाणं भंते! पुरत्थिमेणं ईसि पुरेवाया, पत्थावाया, मंदावाया, महावाया वायंति, तयाणं पञ्चस्थिमेण वि इसि पुरेवाया, जयाणं पञ्चत्थिमेणं ईसिं पुरे - वाया, तयाणं पुरस्थिमेण वि० १ हंता, गायमा ! जयाणं पुरत्थिमेणं० तयाणं पञ्चत्थिमेण वि ईसिं पुरेवाया० । जयाणं पुरत्थिमेणं०. तयाणं पच्चत्थिमेण चि ईसिं पुरेवाया० जयाणं पच्चत्थिसेण वि ईसि पुरेवाया० तयाणं पुरत्थिमेण वि ईसिं पुरेवाया० एवं दिसासु, विदिसासु! अस्थिणं भंते ! दोविच्चगा
अंगार, क्षारक - राख, वुस-मसा, गोमय-गोबर ये किनके शरीर हैं ऐसा प्रश्न, इनके शरीर एकेन्द्रिय जीव के यावत् पञ्चेन्द्रिय जीव के और अग्निकाय के हैं ऐसा समाधान, लवणसमुद्र का चक्रवाल विष्कंभ आदि विषयक प्रश्न और उत्तर यावत् लोकस्थिति और बिहार ।
अग्निडायनां शरीर छे, सेवा उत्तर, अंगार, क्षार (राम), जुस (भूभुं ) અને ગામય (છાણુ), એ કેાનાં શરીર છે? એવા પ્રશ્ન, તેમનાં શરીર એક ન્દ્રિયથી પંચેન્દ્રિય પર્યંન્તના જીવના અને અગ્નિકાયનાં છે, એવા ઉત્તર. લવણુ સમુદ્રના ચક્રવાલ વિષ્ણુભ આદિ વિષે પ્રશ્નોત્તર, લેાકસ્થિતિ પન્ત અને વિહાર