________________
भगवतान
१११२ टीका-एएसिणं अट्ठण्डं कण्हराईणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता एतासां खलु पूर्ववर्णितानाम् अष्टानां कृष्णराजीनाम् अष्टसु अवकाशान्तरेपु द्वयोरन्तरं मध्यम् अवकाशान्तरं तेषु इत्यर्थः, अष्ट लोकान्तिकविमानानि लोकस्य पञ्चम: ब्रह्मलोकस्य अन्ते समीपे भवानि लोकान्तिकानि, तानि च तानि विमानानि चेति लोकान्तिकविमानानि । अथवा लोकान्तिकाः तज्जातीयादेवास्तेषां विमाना. नीति लोकान्तिकविमानानि प्रज्ञप्तानि । तान्येवाह-'तं जहा'-तद्यथा' अच्ची १, अच्चिमाली २, वइरोयणे ३, पभंकरे ४, चंदामे ५, मूरामे ६, सुक्कामे ७, सुपइट्ठाभे, मझे रिटामे' अर्चिः १,-अचिर्मालिः २,-वैरोचनः ३,प्रभङ्करः ४, - चन्द्राम:५,-सूर्याभः ६,- शुक्राभः ७,-सुप्रतिष्ठाभः ८ मध्ये
टीकार्थ-कृष्णराजी के प्रस्तादसे उसके समीपवर्ती लोकान्तिक देवों के विमान आदि की वक्तव्यता को इस सूत्र द्वारा सूत्रकार कह रहे हैं कि-'एएसिणं अहण्हं कण्हराईणं अहलु उवासंतरेसु अठ्ठलोगंतिय, विमाणा पण्णत्ता' इन आठ कृष्णराजियों के आठ अवकाशान्तरों में अर्थात् दो दो कृष्णराजियों के बीच में-आठ लोकान्तिक विमान कहे गये हैं। ये लोकान्तिक विमान इसलिये कहलाते हैं कि ये पंचम ब्रह्म लोक के अन्त-समीप में हैं । अथवा-लोकान्तिक देवों के ये विमान हैं इसलिये इन्हें लोकान्तिक कहा गया है। 'तं जहा' इनके नाम इस प्रकार से हैं-'अच्ची १,अच्चिमाली २,वइरोयणे ३, पभंकरे ४, चंदामे ५, सूराभे ६, सुक्काभे ७, सुपहड्डामे ८ मज्झे रिहामे' अचि १, अर्चिमाली २, वैरोचन ३, प्रभंकर ४, चन्द्राम-५, सूर्याभ ६. शुक्राभ ७, सप्रतिष्ठाभ ८ और बीच में रिष्टाभ । उत्तरदिशा और पूर्वदिशा में रही
ટકાઈ–કૃષ્ણરાજિઓની સમીપમાં રહેલાં લોકાતિક વિમાનનું સૂત્રકાર सा सूत्रभा नि३५ ४२ छ-(एएसि ण अटण्हं कण्हराईण असु उवासंतरेसु अ लोगंतिय विमाणा पणत्ता) मा शुशियाना मा8 अशान्त
માં (બે, બે કૃષ્ણરાજિઓની વચ્ચે) આઠ કાન્તિક વિમાને કહાં છે.’ તેમને લોકાતિક વિમાન કહેવાનું કારણ એ છે કે તેઓ બ્રહ્નક નામના પાંચમાં દેવલોકના અન્ત ભાગમાં (સમીપમાં) છે. અથવા કાન્તિક દેવનાં
विभा पाथी तभन'' auras विमान ' ४i छे. (त,जहा) ते આઠ કાન્તિક વિમાનનાં નામ નીચે પ્રમાણે છે– "
( अच्ची ) (१) मर्थि, ( अच्चीमाली) (२) मर्थिभाली, ( वइरोयणे)