________________
२०४४
भगवतीसूत्रे यानियोजनसहस्राणि परिक्षेपेण प्रज्ञप्तः । तमस्कायः खलु भदन्त ! कियन्महालयः प्रज्ञप्तः ? गौतम ! अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीप-समुद्राणां सर्वाभ्यन्तरका, यावत्-परिक्षेपेण प्रज्ञप्तः । देवः खलु महर्द्विका, यावत्-महानुभावः, एतदेव एतदेव-इति कृत्वा केवलकल्पं जम्बूद्वीपं द्वीपं विमिरप्सरोनिपात. तिसृभिश्चपुटिकाभिः त्रिसप्तकृत्वः अनुपर्यटय शीघ्रम् आगच्छेत् , स देवस्तया उत्कृष्टया, त्वरितया, यावत्-देवगत्या व्यतिव्रजन्२ यावत्-एकाहं वा, यह वा व्यहं वा, उत्कअसंखेज्जाइं जोयणसहस्साई विक्खंभेणं, असंखेज्जाई जोयणसहस्साई परिक्खेवणं पण्णत्ते) और जो असंख्यात विस्तार शाला तमस्काय है वह विष्कंभ से असंख्यात हजार योजन का और परिक्षेप से भी असंख्यातहजार योजन का कहा गया है। (तमुकाए णं अंते ! के महालए पण्णते) हे भदन्त ! तमस्काय कितना बड़ा है ? (गोयमा) हे गौतम ! (अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सबसनराए जाव परिक्खेवेणं पण्णत्ते ) समस्त द्वीप और समस्त समुद्रों के बीच में यह जंबूद्वीप नाम का दीप-मध्यजंबूदीप यावत् परिक्षेपयाला कहा गया है-अय (देवेणं महिड्रिए जाव महाणुभावे, इणामेव इणामेव तिकटूटु केवल कप्पं जंबुद्दीवं दीवं तिहिं तिहिं अच्छरनिवाएहिं त्तिसत्तमुत्तो अगुपरियहित्ताणं हव्वं आगच्छिज्जा-सेणं देवे ताए उकिष्टाए तुरियाए जाव देवगईए वीईवयमाणे, जाव एकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विक्खभेणं, असंखेज्जाई जोयणसहस्साई परिक्खेवेणं पण्णत्ते ) मने रे सज्यात વિસ્તારવાળે તમસ્કાય છે તેને વિશ્કેભ અસંખ્યાત હજાર યોજન અને પરિક્ષેપ પણ અસંખ્યાત હજાર એજનને કહ્યો છે
(तमुक्काए णं भते । के महालए पण्णत्ते ? ) 3 महन्त ! तभाय કેટલે ભેટે છે?
(गोयमा !) 3 गीतम! ( अयं णं जंबूद्दीवे दीवे सव्वदीवसमुहार्ण सव्वन्भन्तराए जाव परिस्खेवेणं पण्णत्ते) समस्त द्वीप भने समस्त समुद्रानी વચ્ચે આવેલ આ જ ભૂદ્વીપ નામને દ્વીપ-મધ્ય જંબૂદ્વીપ એક લાખ જ. નના આયામ વિધ્વંભવાળા અને ૩૧૬૨૨૭ યે જન, ૩ કેસ, ૨૮૦૦ ધનુષ मन १३॥ माथी सडर माथि परिधावाना हो छ. (महा 'जाव' पहथी घडण ४२वामां आवेस सूत्रानो मथ माध्ये छे) वे ( देवेणं महिडिए जाव महाणुभावे, इणामेव इणामेव तिकट्टु फेवलकप जवुद्दोव दीव तिहिं तिहि अच्छरनिवाएहिं त्ति सत्तखुत्तो अणुपरियट्टित्ताणं हवं आगच्छिज्जा से णं देवे ताए उक्किछाए तुरियाए जाव देवगईए वीईवयमाणे, जाव एकाह वा