________________
प्रचन्द्रिका टी० पी०६ ३०५ सू० १ तमस्को स्वरूपनिरूपणम्
१०५३
"
पेण प्रज्ञप्तः ? गौतम ! तमस्कायः खलु द्विविधः प्रज्ञप्तः, तद्यथा - संख्ये यविस्तृतच, असंख्येयविस्तृतश्च तत्र खलु यः स संख्येयविस्तृतः स खलु संख्येयानि योजनसह • स्राणि विषम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तः । तत्र खलु यः सोऽसख्येयविस्तृतः सः खलु असंख्येयानि योजन सहस्राणि विष्कम्भेण, असंख्येहे गौतम! मस्काय का नीचे का आकार मिट्टी के दीपक के नीचे के भाग जैसा कहा गया है और ऊपर का आकार सुर्गा के पिंजरे के आकार जैसा कहा गया है । (तमुक्काए णं भंते! केवइयं विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते) हे भदन्त । तमस्काय का विस्तार कितना है ? और परिक्षेप कितना है ? (गोयमा ! तमुक्काएणं दुविहे पण्णत्ते-तं जहा संखेज्जवित्थडे य असंखेज्जवित्थडे य ) हे गौतम! तमस्काय दो प्रकार का कहा गया है- एक संख्यात विस्तार वाला तमस्काय और दूसरा असंख्यात विस्तारवाला तसस्काय (तत्थ णं जे से संखेजवित्थडे से णं संखेज्जाई जोयणसहस्साई विक्रमेणं) इनमें जो संख्यात विस्तारवाला तमस्काय है वह अपने विष्कंभ से संख्यान हजार योजन का तथा ( असंखेज्जाई जोपण सहस्साइं परिक्खेवेणं पण्णत्ते) परिक्षेप से असंख्यात 'हजार योजन का कहा गया है । (तत्थणं जे से असंखिजवित्थडे से णं
( गोयमा ! ) हे गौतम । ( अहे मल्लगमूळ संठिए उप्पि कुक्कुडपंजरगसंठिए पण्णत्ते ) तभस्डायना नीचेना लागतो आहार द्वीवो रवाना भाटीना કાડિયાના નીચેના ભાગ જેવા કહ્યો છે, અને તેના ઉપરના ભાગના આકાર ફૂંકડાના પિંજરાના આકાર જેવા કહ્યો છે.
(तमुक्काए णं भते ! केवइयं विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते १ ) હું ભઇન્ત ! તમસ્કાયના વિસ્તાર કેટલેા કહ્યો છે? તેના પરિક્ષેપ (પરિધી ) કૈટલે! કહ્યો છે ?
(गोमा ! तमुक्काएणं दुविहे पण्णत्ते - तं जहा - संखेज्ज वित्थडे य असंज्ज वित्थडे य) હે ગૌતમ ! તમસ્કાયના બે પ્રકાર નીચે પ્રમાણે કહ્યા છે-(૧) સખ્યાત વિસ્તારવાળેા તમસ્કાય અને ખીજે અસખ્યાત વિસ્તારવાળા તમસ્કાય. ( तत्थ ण' जे से संखेज्जवित्थडे से णं संग्वेज्नाइ जोयणसहस्साई विक्खंभेणं ) તેમાંના જે સખ્યાત વિસ્તારવાળા છે તેને વિષ્ણુલ ( વિસ્તાર ) સખ્યાત डेन्जर योन्ननो तथा ( अस खेज्जा' जोयणसहस्साइ' परिक्खेवेणं पण्णत्ते ) परिक्षेप ( परिधी ) असण्यात इतर योजना ह्यो छे
( तत्थ णं जे से अस' खिज्जवित्थडे से णं असंखेना जोयणसहस्वाइ