________________
भगवती सूत्रे
दशैकविंशतियोजनशतानि ऊर्ध्वम् उत्पत्य ततः पश्चात् विर्य प्रविस्तरम्, मविस्त रन् सौधर्मे - ज्ञान - सनत्कुमार- माहेन्द्रान् चतुरोऽपि कल्पान् आहृत्य ऊर्ध्वमपि च खलु ब्रह्मलोके कल्पे रिष्ट विमान प्रस्तट संप्राप्त, अत्र खलु तमस्कायः संनिष्ठितः। तमस्कायः खलु भदन्त ! किंसंस्थितः प्रज्ञप्तः ? गौतम । अधो मल्लकमूल संस्थितः, उपरिकुक्कुटप जरकसंस्थितः प्रज्ञप्तः । तमस्कायः खलु भदन्त ! कियान् विष्कम्भेण, कियान् परिक्षे
२०४५
तन जलान्त से एक श्रेणि ऐसी आती है जो उपर और नीचे सप्रदेश. बाली है- अर्थात् भित्ति के जैसे मित्ति ऊपर नीचे मध्य में एकसी होती है - इसी तरह की यह श्रेणी है-इस श्रेणि से तसस्काय प्रारंभ होता है । (सत्तरस- एकत्री से जोयणस्स उडूं उप्यहत्ता तओ पच्छा तिरियं पत्थरमाणे पवित्थरमाणे सोहम्मीसाणसणकुमारमाहिदे चत्तारि वि कप्पे आवरता णं उडूं पिय णं भलोगे कप्पे रिविमापत्थड संपत्ते - एत्थ णं तहुक्काए णं संनिट्ठिए ) यह तमस्काय यहाँ से प्रारंभ होकर १७२१ योजन ऊँचे जहर वहां से पीछे तिरछा विस्तृत होता हुआ सौधर्म, ईशान, सनत्कुमार इन चार कल्पों को आवृत्त आच्छादित करके ऊंचे ब्रह्मलोककल्प में रिष्ट विमान के पाथडे तक पहुँचता है - यहीं पर इस तमस्कान का अन्त है । (तमुक्काएणं भंते । किं संठिए पणन्ते ) हे भदन्त ! इस तमस्काय का आकार कैसा है ? ( गोयमा ) हे गौतम! (अहे मलगमूलसंठिए उप्पि कुक्कुडपंजरगसंठिए पण्णत्ते)
આવે છે. તે ઉપરિતત જલાન્તથી એક શ્રેણિ એવી આવે છે કે જે ઉપર અને નીચે સમપ્રદેશવાળી છે—એટલે કે દિવાલના જેવી છે–જેવી રીતે દીવાલ ઉપર, નીચે અને મધ્ય ભાગમાં એક સરખી હાય છે . એજ પ્રકારની આ શ્રેણી છે. ते श्रेणिभांथी तभस्थायनो प्रारंभ थाय छे. ( सप्तग्स - एकवीसे जोयणसए उढ उपइत्ता तओइच्छा तिरियं पवित्थरमाणे पवित्थरमाणे सोहम्मीसाणसणं कुमारमा हिंदे चारिवि कप्पे आवरित्ताणं उदय णं व भलोगे कप्पे रिठ्ठबिमाणपत्थड संपत्ते एत्थ तमुक्काए ण' सनिट्टिए ) या तभस्साय ते श्रेणिमांथी श३ थाने १७२१ ચેાજન ઊંચે જાય છે. ત્યારબાદ ત્યાંથી તે તિરÛા વિસ્તૃત થઈને સૌધર્મ, ઈશાન, સનકુમાર અને માહેન્દ્ર એ ચાર કલ્પાને આચ્છાદિત કરીને ઊંચે બ્રહ્મલોક કલ્પમાં ષ્ટિ વિમાનના પાથડા સુધી પહોંચે છે અને ત્યાં જ તેના ( तमसायनो ) भन्त गावी लय है.
(तमुकाएणं भते ! कि संठिए पण्णत्ते १) हे लहन्त ! तमस्ायनेो આકાર કેવા હૈાય છે?